ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dutiyasikkhāpadaṃ
     [475]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  tena kho pana samayena devadatto parihīnalābhasakkāro 1-
sapariso   kulesu   viññāpetvā   viññāpetvā   bhuñjati   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
kulesu    viññāpetvā    viññāpetvā    bhuñjissanti   kassa   sampannaṃ
na  manāpaṃ  kassa  sāduṃ  na  ruccatīti  .  assosuṃ kho bhikkhū tesaṃ manussānaṃ
ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
     {475.1}  Ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma  devadatto  sapariso  kulesu  viññāpetvā
viññāpetvā   bhuñjissatīti   .pe.   saccaṃ  kira  tvaṃ  devadatta  sapariso
kulesu   viññāpetvā   viññāpetvā   bhuñjasīti   .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  tvaṃ  moghapurisa  sapariso  kulesu
viññāpetvā      viññāpetvā      bhuñjissasi     netaṃ     moghapurisa
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {475.2} gaṇabhojane pācittiyanti.
     {475.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
@Footnote: 1 Yu. pahīnalābhasakkāro.
     [476]  Tena  kho  pana  samayena  manussā  gilāne  bhikkhū bhattena
nimantenti    .    bhikkhū    kukkuccāyantā    nādhivāsenti   paṭikkhittaṃ
bhagavatā   gaṇabhojananti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  athakho
bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi    anujānāmi    bhikkhave    gilānena    bhikkhunā   gaṇabhojanaṃ
bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {476.1}   gaṇabhojane   aññatra   samayā  pācittiyaṃ  .  tatthāyaṃ
samayo gilānasamayo ayaṃ tattha samayoti.
     {476.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [477]  Tena  kho  pana  samayena manussā cīvaradānasamaye sacīvarabhattaṃ
paṭiyādetvā  bhikkhū  nimantenti  bhojetvā  cīvarena  acchādessāmāti.
Bhikkhū   kukkuccāyantā  nādhivāsenti  paṭikkhittaṃ  bhagavatā  gaṇabhojananti .
Cīvaraṃ  parittaṃ  uppajjati  .  bhagavato  etamatthaṃ  ārocesuṃ . Anujānāmi
bhikkhave   cīvaradānasamaye   gaṇabhojanaṃ  bhuñjituṃ  evañca  pana  bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {477.1}   gaṇabhojane   aññatra   samayā  pācittiyaṃ  .  tatthāyaṃ
samayo gilānasamayo cīvaradānasamayo ayaṃ tattha samayoti.
     {477.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [478]  Tena  kho  pana  samayena manussā cīvarakārake bhikkhū bhattena
nimantenti    .    bhikkhū    kukkuccāyantā    nādhivāsenti   paṭikkhittaṃ
Bhagavatā   gaṇabhojananti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   cīvarakārasamaye   gaṇabhojanaṃ   bhuñjituṃ   evañca   pana   bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {478.1}   gaṇabhojane   aññatra   samayā  pācittiyaṃ  .  tatthāyaṃ
samayo gilānasamayo cīvaradānasamayo cīvarakārasamayo ayaṃ tattha samayoti.
     {478.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [479]  Tena  kho  pana  samayena  bhikkhū  manussehi  saddhiṃ  addhānaṃ
gacchanti  .  athakho  te  bhikkhū  te  manusse  etadavocuṃ  muhuttaṃ āvuso
āgametha   piṇḍāya   carissāmāti   .   te  evamāhaṃsu  idheva  bhante
bhuñjathāti    .    bhikkhū   kukkuccāyantā   na   paṭiggaṇhanti   paṭikkhittaṃ
bhagavatā    gaṇabhojananti    .    bhagavato    etamatthaṃ   ārocesuṃ  .
Anujānāmi      bhikkhave     addhānagamanasamaye     gaṇabhojanaṃ     bhuñjituṃ
evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {479.1}   gaṇabhojane   aññatra   samayā  pācittiyaṃ  .  tatthāyaṃ
samayo   gilānasamayo   cīvaradānasamayo   cīvarakārasamayo  addhānagamanasamayo
ayaṃ tattha samayoti.
     {479.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 309-311. https://84000.org/tipitaka/read/roman_item.php?book=2&item=475&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=475&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=475&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=475&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=475              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]