ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dasamasikkhāpadaṃ
     [349]  Tena  samayena  buddho  bhagavā  āḷaviyaṃ  viharati aggāḷave
cetiye  .  tena  kho  pana  samayena āḷavikā 1- bhikkhū navakammaṃ karontā
paṭhaviṃ   khaṇantipi  khaṇāpentipi  .  manussā  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   samaṇā  sakyaputtiyā  paṭhaviṃ  khaṇissantipi  khaṇāpessantipi
ekindriyaṃ   samaṇā   sakyaputtiyā   jīvaṃ   viheṭhentīti  .  assosuṃ  kho
bhikkhū   tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ  .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ  hi  nāma  āḷavikā  2-  bhikkhū  paṭhaviṃ  khaṇissantipi khaṇāpessantipīti.
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .pe. Saccaṃ kira tumhe
bhikkhave  paṭhaviṃ  khaṇathapi  khaṇāpethapīti  .  saccaṃ  bhagavāti  .  vigarahi buddho
bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā  paṭhaviṃ  khaṇissathapi  khaṇāpessathapi
jīvasaññino    hi    moghapurisā   manussā   paṭhaviyā   netaṃ   moghapurisā
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {349.1}   yo  pana  bhikkhu  paṭhaviṃ  khaṇeyya  vā  khaṇāpeyya  vā
pācittiyanti.
     [350]   Yo   panāti   yo   yādiso   .pe.   bhikkhūti  .pe.
Ayaṃ   imasmiṃ   atthe   adhippeto   bhikkhūti   .   paṭhavī   nāma   dve
@Footnote: 1-2 Ma. āḷavakā.
Paṭhaviyo  jātā  ca  paṭhavī  ajātā  ca  paṭhavī. Jātā nāma paṭhavī suddhapaṃsu
suddhamattikā    appapāsāṇā    appasakkharā    appakaṭhalā   appamarumbā
appabālikā   yebhuyyena   paṃsu   1-   yebhuyyena   mattikā   adaḍḍhāpi
vuccati   jātā   paṭhavī   .   yopi   paṃsupuñjo  vā  mattikāpuñjo  vā
atirekacātumāsaṃ   ovaṭṭho   ayampi   vuccati  jātā  paṭhavī  .  ajātā
nāma    paṭhavī    suddhapāsāṇā   suddhasakkharā   suddhakaṭhalā   suddhamarumbā
suddhabālikā   appapaṃsu   appamattikā   yebhuyyena   pāsāṇā  yebhuyyena
sakkharā  yebhuyyena  kaṭhalā  yebhuyyena  marumbā  yebhuyyena  bālikā 2-
daḍḍhāpi   vuccati  ajātā  paṭhavī  .  yopi  paṃsupuñjo  vā  mattikāpuñjo
vā ūnakacātumāsaṃ 3- ovaṭṭho ayampi vuccati ajātā paṭhavī.
     [351]    Khaṇeyyāti   sayaṃ   khaṇati   āpatti   pācittiyassa  .
Khaṇāpeyyāti    aññaṃ    khaṇāpeti    āpatti   pācittiyassa   .   sakiṃ
āṇatto bahukaṃpi khaṇati āpatti pācittiyassa.
     [352]   Paṭhaviyā   paṭhavīsaññī   khaṇati  vā  khaṇāpeti  vā  bhindati
vā  bhedāpeti  vā  dahati  vā  dahāpeti  vā  āpatti  pācittiyassa.
Paṭhaviyā   vematiko   khaṇati  vā  khaṇāpeti  vā  bhindati  vā  bhedāpeti
vā   dahati   vā   dahāpeti   vā   āpatti   dukkaṭassa   .  paṭhaviyā
apaṭhavīsaññī   khaṇati   vā   khaṇāpeti   vā  bhindati  vā  bhedāpeti  vā
@Footnote: 1 Ma. paṃsukā .  2 Ma. vālikā .  3 Ma. Yu. omakacātumāsaṃ.
Dahati    vā    dahāpeti   vā   anāpatti   .   apaṭhaviyā   paṭhavīsaññī
āpatti   dukkaṭassa   .   apaṭhaviyā   vematiko   āpatti  dukkaṭassa .
Apaṭhaviyā apaṭhavīsaññī anāpatti.
     [353]    Anāpatti    imaṃ   jāna   imaṃ   dehi   imaṃ   āhara
iminā    attho   imaṃ   kappiyaṃ   karohīti   bhaṇati   asañcicca   asatiyā
ajānantassa ummattakassa ādikammikassāti.
                  Dasamasikkhāpadaṃ niṭṭhitaṃ 1-.
                 Musāvādavaggo paṭhamo 2-.
                            -------
                        Tassuddānaṃ.
       Musāomasapesuññaṃ            padaseyyāya ve duve
       aññatra viññunā bhūtā      duṭṭhullāpatti khaṇanāti.
                            -------
@Footnote: 1 Ma. pathavīkhaṇanasikkhāpadaṃ niṭṭhitaṃ dasamaṃ .  2 Ma. musāvādavaggo niṭṭhito paṭhamo.
@Yu. paṭhamo vaggo.
                 Bhūtagāmavaggassa paṭhamasikkhāpadaṃ
     [354]  Tena  samayena  buddho  bhagavā  āḷaviyaṃ  viharati aggāḷave
cetiye  .  tena  kho  pana  samayena  āḷavikā  bhikkhū  navakammaṃ karontā
rukkhaṃ   chindantipi   chedāpentipi   .  aññataropi  āḷaviko  bhikkhu  rukkhaṃ
chindati   .   tasmiṃ   rukkhe   adhivatthā   devatā  taṃ  bhikkhuṃ  etadavoca
mā  bhante  attano  bhavanaṃ  kattukāmo  mayhaṃ  bhavanaṃ  chindāti  1-. So
bhikkhu   anādiyanto   chindiyeva   tassā   ca  devatāya  dārakassa  bāhuṃ
ākoṭesi  .  athakho  tassā  devatāya  etadahosi  yannūnāhaṃ  imaṃ bhikkhuṃ
idheva  jīvitā  voropeyyanti  .  athakho  tassā  devatāya etadahosi na
kho   panetaṃ  2-  paṭirūpaṃ  yāhaṃ  imaṃ  bhikkhuṃ  idheva  jīvitā  voropeyyaṃ
yannūnāhaṃ bhagavato etamatthaṃ āroceyyanti.
     {354.1}  Athakho sā devatā yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavato  etamatthaṃ ārocesi. Sādhu sādhu devate sādhu kho tvaṃ devate taṃ
bhikkhuṃ  na jīvitā voropesi sacajja tvaṃ devate taṃ bhikkhuṃ jīvitā voropeyyāsi
bahuṃ  ca  tvaṃ  devate  apuññaṃ  pasaveyyāsi  gaccha  tvaṃ  devate  amukasmiṃ
okāse   rukkho   vivitto   tasmiṃ  upagacchāti  .  manussā  ujjhāyanti
khīyanti    vipācenti    kathaṃ   hi   nāma   samaṇā   sakyaputtiyā   rukkhaṃ
chindissantipi chedāpessantipi
@Footnote: 1 Ma. Yu. chindīti .  2 Ma. Yu. metaṃ.
Ekindriyaṃ   samaṇā   sakyaputtiyā   jīvaṃ   viheṭhentīti  .  assosuṃ  kho
bhikkhū   tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ  .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ hi nāma āḷavikā bhikkhū rukkhaṃ chindissantipi chedāpessantipīti.
     {354.2}  Athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe.
Saccaṃ   kira   tumhe   bhikkhave   rukkhaṃ  chindathapi  chedāpethapīti  .  saccaṃ
bhagavāti   .   vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā
rukkhaṃ    chindissathapi    chedāpessathapi    jīvasaññino    hi    moghapurisā
manussā    rukkhasmiṃ   netaṃ   moghapurisā   appasannānaṃ   vā   pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {354.3} bhūtagāmapātabyatāya pācittiyanti.
     [355]   Bhūtagāmo   nāma   pañca   bījajātāni   mūlabījaṃ  khandhabījaṃ
phaḷubījaṃ   aggabījaṃ  bījabījameva  1-  pañcamaṃ  .  mūlabījaṃ  nāma  haḷiddaṃ  2-
siṅgaveraṃ  vacaṃ  3-  vacatthaṃ  ativisaṃ  4-  kaṭukarohiṇī usīraṃ bhaddamuttakaṃ yāni
vā    panaññānipi   atthi   mūle   jāyanti   mūle   sañjāyanti   etaṃ
mūlabījaṃ    nāma   .   khandhabījaṃ   nāma   assaṭṭho   nigrodho   pilakkho
udumbaro   kacchako   kapiṭhano   yāni   vā   panaññānipi   atthi  khandhe
jāyanti   khandhe   sañjāyanti   etaṃ   khandhabījaṃ  nāma  .  phaḷubījaṃ  nāma
ucchu   veḷu   naḷo   yāni   vā   panaññānipi   atthi  pabbe  jāyanti
@Footnote: 1 Yu. bījabījañceva .  2 Ma. Yu. baliddi .  3 Ma. siṅgiveraṃ vacā .  4 Ma. ativisā.
Pabbe sañjāyanti etaṃ phaḷubījaṃ nāma.
     {355.1}   Aggabījaṃ   nāma  ajjukaṃ  phaṇijjakaṃ  hiriveraṃ  yāni  vā
panaññānipi    atthi    agge    jāyanti    agge   sañjāyanti   etaṃ
aggabījaṃ   nāma   .   bījabījaṃ   nāma   pubbaṇṇaṃ   aparaṇṇaṃ   yāni   vā
panaññānipi   atthi   bīje   jāyanti   bīje   sañjāyanti   etaṃ  bījabījaṃ
nāma pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 2 page 229-234. https://84000.org/tipitaka/read/roman_item.php?book=2&item=349&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=349&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=349&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=349&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=349              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]