ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [246]  Upasampanno  upasampannaṃ  na  khuṃsetukāmo  na vambhetukāmo
na   maṅkukattukāmo   davakamyatā   hīnena   hīnaṃ   vadeti  caṇḍālaṃ  veṇaṃ
nesādaṃ     rathakāraṃ     pukkusaṃ    caṇḍālosi    veṇosi    nesādosi
Rathakārosi  pukkusosīti  bhaṇati  āpatti  vācāya  vācāya  dubbhāsitassa .
Upasampanno    upasampannaṃ    na   khuṃsetukāmo   na   vambhetukāmo   na
maṅkukattukāmo   davakamyatā   hīnena   ukkaṭṭhaṃ  vadeti  khattiyaṃ  brāhmaṇaṃ
caṇḍālosi    veṇosi    nesādosi    rathakārosi    pukkusosīti   bhaṇati
āpatti vācāya vācāya dubbhāsitassa.
     {246.1}  Upasampanno  upasampannaṃ  na khuṃsetukāmo na vambhetukāmo
na   maṅkukattukāmo   davakamyatā  ukkaṭṭhena  hīnaṃ  vadeti  caṇḍālaṃ  veṇaṃ
nesādaṃ   rathakāraṃ   pukkusaṃ   khattiyosi   brāhmaṇosīti   bhaṇati   āpatti
vācāya vācāya dubbhāsitassa.
     {246.2}  Upasampanno  upasampannaṃ  na khuṃsetukāmo na vambhetukāmo
na   maṅkukattukāmo   davakamyatā   ukkaṭṭhena   ukkaṭṭhaṃ   vadeti  khattiyaṃ
brāhmaṇaṃ   khattiyosi   brāhmaṇosīti   bhaṇati   āpatti  vācāya  vācāya
dubbhāsitassa .pe.
     {246.3}  Upasampanno  upasampannaṃ  na khuṃsetukāmo na vambhetukāmo
na  maṅkukattukāmo  davakamyatā  hīnena  hīnaṃ  vadeti  .pe. Hīnena ukkaṭṭhaṃ
vadeti  .pe.  ukkaṭṭhena  hīnaṃ  vadeti  .pe.  ukkaṭṭhena ukkaṭṭhaṃ vadeti
paṇḍitaṃ    byattaṃ   medhāviṃ   bahussutaṃ   dhammakathikaṃ   paṇḍitosi   byattosi
medhāvīsi   bahussutosi  dhammakathikosi  natthi  tuyhaṃ  duggati  sugatiyeva  tuyhaṃ
pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya dubbhāsitassa.
     [247]  Upasampanno  upasampannaṃ  na  khuṃsetukāmo  na vambhetukāmo
Na  maṅkukattukāmo  davakamyatā  evaṃ  vadeti  santi  idhekacce  caṇḍālā
veṇā   nesādā   rathakārā  pukkusāti  bhaṇati  .pe.  santi  idhekacce
paṇḍitā   byattā  medhāvino  bahussutā  dhammakathikā  natthi  tesaṃ  duggati
sugatiyeva tesaṃ pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya dubbhāsitassa.
     [248]  Upasampanno  upasampannaṃ  na  khuṃsetukāmo  na vambhetukāmo
na  maṅkukattukāmo  davakamyatā  evaṃ  vadeti  ye  nūna  caṇḍālā  veṇā
nesādā  rathakārā  pukkusāti  bhaṇati  .pe.  ye  nūna  paṇḍitā  byattā
medhāvino   bahussutā   dhammakathikāti   bhaṇati   āpatti  vācāya  vācāya
dubbhāsitassa.
     [249]  Upasampanno  upasampannaṃ  na  khuṃsetukāmo  na vambhetukāmo
na   maṅkukattukāmo  davakamyatā  evaṃ  vadeti  na  mayaṃ  caṇḍālā  veṇā
nesādā   rathakārā  pukkusāti  bhaṇati  .pe.  na  mayaṃ  paṇḍitā  byattā
medhāvino   bahussutā   dhammakathikā   natthi   amhākaṃ   duggati  sugatiyeva
amhākaṃ pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya dubbhāsitassa.



             The Pali Tipitaka in Roman Character Volume 2 page 178-180. https://84000.org/tipitaka/read/roman_item.php?book=2&item=246&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=246&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=246&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=246&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=246              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]