ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page1.

Vinayapiṭake mahāvibhaṅgassa dutiyo bhāgo ------- namo tassa bhagavato arahato sammāsambuddhassa. Nissaggiyakaṇḍaṃ ime kho panāyasmanto tiṃsa nissaggiyā pācittiyā dhammā uddesaṃ āgacchanti. Cīvaravaggassa paṭhamasikkhāpadaṃ [1] Tena samayena buddho bhagavā vesāliyaṃ viharati gotamake cetiye. Tena kho pana samayena bhagavatā bhikkhūnaṃ ticīvaraṃ anuññātaṃ hoti . Chabbaggiyā bhikkhū bhagavatā ticīvaraṃ anuññātanti aññeneva ticīvarena gāmaṃ pavisanti aññeneva 1- ticīvarena ārāme acchanti aññeneva 1- ticīvarena nahānaṃ otaranti . ye te bhikkhū appicchā santuṭṭhā 2- lajjino kukkuccakā sikkhākāmā 2- te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantīti. Athakho te bhikkhū [3]- bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave atirekacīvaraṃ @Footnote: 1 Ma. Yu. aññena . 2-2 Ma. ime pāṭhā natthi . 3 Ma. chabbaggiye bhikkhū @anekapariyāyena vigarahitvā.

--------------------------------------------------------------------------------------------- page2.

Dhārethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisā ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā atirekacīvaraṃ dhāressatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {1.1} yo pana bhikkhu atirekacīvaraṃ dhāreyya nissaggiyaṃ pācittiyanti. {1.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [2] Tena kho pana samayena āyasmato ānandassa atirekacīvaraṃ uppannaṃ hoti . āyasmā ca ānando taṃ cīvaraṃ āyasmato sārīputtassa dātukāmo hoti . āyasmā ca sārīputto sākete viharati . athakho āyasmato ānandassa etadahosi bhagavatā sikkhāpadaṃ paññattaṃ na atirekacīvaraṃ dhāretabbanti idañca me atirekacīvaraṃ uppannaṃ ahañcimaṃ cīvaraṃ āyasmato sārīputtassa dātukāmo 1- āyasmā ca sārīputto sākete viharati kathaṃ nu kho mayā paṭipajjitabbanti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . kīvaciraṃ panānanda sārīputto āgacchissatīti . Navamaṃ vā bhagavā divasaṃ dasamaṃ vāti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe 2- dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave dasāhaparamaṃ atirekacīvaraṃ dhāretuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha niṭṭhitacīvarasmiṃ bhikkhunā @Footnote: 1 Po. dātukāmomhi . 2 Po. ... bhikkhusaṅghaṃ sannipātetvā bhikkhūnaṃ tadanucchavikaṃ @tadanulomikaṃ dhammikathaṃ.

--------------------------------------------------------------------------------------------- page3.

Ubbhatasmiṃ kaṭhine dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ taṃ atikkāmayato nissaggiyaṃ pācittiyanti. [3] Niṭṭhitacīvarasminti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā . ubbhatasmiṃ kaṭhineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti saṅghena vā antarā ubbhataṃ hoti . dasāhaparamanti dasāhaparamatā dhāretabbaṃ . Atirekacīvaraṃ nāma anadhiṭṭhitaṃ avikappitaṃ . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagaṃ pacchimaṃ 1- . taṃ atikkāmayato nissaggiyaṃ hotīti 2- ekādase aruṇuggamane nissaggiyaṃ hoti nisajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajjitabbaṃ. [4] Tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo idaṃ me bhante cīvaraṃ dasāhātikkantaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti . Nissajjitvā āpatti desetabbā . byattena bhikkhunā paṭibalena @Footnote: 1 Yu. vikappanupagapacchimaṃ . 2 nissaggiyaṃ hotīti ettha hotisaddo atirekapāṭho @bhaveyya sutte anāgatattā. itarathā suttaṃ ūnaṃ siyā evaṃ nissaggiyaṃ hoti @pācittiyanti bhaveyya. vicāretvā gahetabbaṃ.

--------------------------------------------------------------------------------------------- page4.

Āpatti paṭiggahetabbā nissaṭṭhacīvaraṃ dātabbaṃ [1]- suṇātu me bhante saṅgho idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ . yadi saṅghassa pattakallaṃ saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyāti.


             The Pali Tipitaka in Roman Character Volume 2 page 1-4. https://84000.org/tipitaka/read/roman_item.php?book=2&item=1&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=1&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=1&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=1&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=1              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]