ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [911]  Ye  hi  2- keci bhikkhave samaṇā vā brāhmaṇā vā imesaṃ
channaṃ    indriyānaṃ    samudayañca   atthaṅgamañca   assādañca   ādīnavañca
nissaraṇañca   yathābhūtaṃ   pajānanti   .   te   khome   bhikkhave   samaṇā
vā    brāhmaṇā    vā   samaṇesu   ceva   samaṇasammatā   brāhmaṇesu
ca     brāhmaṇasammatā     te    ca    panāyasmanto    sāmaññatthañca
brāhmaññatthañca     diṭṭheva    dhamme    sayaṃ    abhiññā    sacchikatvā
upasampajja viharantīti.
     [912]  Ye  hi  keci bhikkhave samaṇā vā brāhmaṇā vā cakkhundriyaṃ
nappajānanti      cakkhundriyasamudayaṃ      nappajānanti     cakkhundriyanirodhaṃ
@Footnote: 1 Po. hisaddo natthi. 2 Po. Ma. ye ca kho.
Nappajānanti          cakkhundriyanirodhagāminīpaṭipadaṃ          nappajānanti
sotindriyaṃ     ghānindriyaṃ     jivhindriyaṃ    kāyindriyaṃ    manindriyaṃ
nappajānanti       manindriyasamudayaṃ      nappajānanti      manindriyanirodhaṃ
nappajānanti   manindriyanirodhagāminīpaṭipadaṃ   nappajānanti   .   name   te
bhikkhave .pe. Sayaṃ abhiññā sacchikatvā upasampajja viharanti.



             The Pali Tipitaka in Roman Character Volume 19 page 273-274. https://84000.org/tipitaka/read/roman_item.php?book=19&item=911&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=911&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=911&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=911&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=911              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]