ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [802]  Sāvatthīnidānaṃ  .  cattārome bhikkhave satipaṭṭhānā bhāvitā
bahulīkatā   apārā   pāraṃ  gamanāya  saṃvattanti  .  katame  cattāro .
Idha   bhikkhave   bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno
satimā   vineyya  loke  abhijjhādomanassaṃ  .  vedanāsu  citte  dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ    .   ime   kho   bhikkhave   cattāro   satipaṭṭhānā
bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantīti.
     [803]  Sāvatthīnidānaṃ  .  sato  bhikkhave bhikkhu vihareyya sampajāno
ayaṃ  vo  amhākaṃ  anusāsanī  .  kathañca  bhikkhave  bhikkhu  sato  hoti .
Idha   bhikkhave   bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno
satimā   vineyya  loke  abhijjhādomanassaṃ  .  vedanāsu  citte  dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ. Evaṃ kho bhikkhave bhikkhu sato hoti.



             The Pali Tipitaka in Roman Character Volume 19 page 241. https://84000.org/tipitaka/read/roman_item.php?book=19&item=802&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=802&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=802&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=802&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=802              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]