ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [627]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe
pabbate   .   atha  kho  abhayo  rājakumāro  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ nisinno kho abhayo rājakumāro bhagavantaṃ etadavoca
     [628]   Pūraṇo   bhante   kassapo  evamāha  natthi  hetu  natthi
paccayo    aññāṇāya    adassanāya    ahetu    appaccayo    aññāṇaṃ
adassanaṃ   hoti   .   natthi   hetu   natthi  paccayo  ñāṇāya  dassanāya
ahetu appaccayo ñāṇaṃ dassanaṃ hotīti. Idha bhagavā kimāhāti.
     [629]   Atthi   rājakumāra   hetu   atthi   paccayo  aññāṇāya
adassanāya   sahetu   sappaccayo   aññāṇaṃ   adassanaṃ   hoti   .  atthi
rājakumāra    hetu    atthi    paccayo    ñāṇāya   dassanāya   sahetu
Sappaccayo ñāṇaṃ dassanaṃ hotīti.
     [630]  Katamo  [1]-  bhante  hetu  katamo  paccayo  aññāṇāya
adassanāya. Kathaṃ sahetu sappaccayo aññāṇaṃ adassanaṃ hotīti.
     [631]  Yasmiṃ  kho  rājakumāra  samaye kāmarāgapariyuṭṭhitena cetasā
viharati    kāmarāgaparetena    uppannassa    ca   kāmarāgassa   nissaraṇaṃ
yathābhūtaṃ   nappajānāti   na   passati   .  ayampi  kho  rājakumāra  hetu
ayaṃ   paccayo   aññāṇāya   adassanāya  .  evampi  sahetu  sappaccayo
aññāṇaṃ adassanaṃ hoti.
     [632]  Puna  caparaṃ  rājakumāra  yasmiṃ  samaye  byāpādapariyuṭṭhitena
cetasā    viharati    byāpādaparetena    uppannassa   ca   byāpādassa
nissaraṇaṃ   yathābhūtaṃ   nappajānāti  na  passati  .  ayampi  kho  rājakumāra
hetu   ayaṃ   paccayo   aññāṇāya   adassanāya   .   evampi   sahetu
sappaccayo aññāṇaṃ adassanaṃ hoti.
     [633]   Puna  caparaṃ  rājakumāra  yasmiṃ  samaye  thīnamiddhapariyuṭṭhitena
cetasā.
     [634] Uddhaccakukkuccapariyuṭṭhitena cetasā.
     [635]   Vicikicchāpariyuṭṭhitena   cetasā  viharati  vicikicchāparetena
uppannāya  ca  vicikicchāya  nissaraṇaṃ  yathābhūtaṃ  nappajānāti  na  passati .
Ayampi   kho  rājakumāra  hetu  ayaṃ  paccayo  aññāṇāya  adassanāya .
Evampi sahetu sappaccayo aññāṇaṃ adassanaṃ hotīti.
@Footnote: 1 Ma. Yu. pana.
     [636]  Ko  nāmāyaṃ  bhante  dhammapariyāyoti . Nīvaraṇā nāmete
rājakumārāti    .   taggha   bhagavā   nīvaraṇā   taggha   sugata   nīvaraṇā
ekamekenapi   kho   bhante   nīvaraṇena  abhibhūto  yathābhūtaṃ  nappajāneyya
na passeyya ko pana vādo pañcahi nīvaraṇehi.
     [637]   Katamo   pana   bhante   hetu  katamo  paccayo  ñāṇāya
dassanāya. Kathaṃ sahetu sappaccayo ñāṇaṃ dassanaṃ hotīti.
     [638]  Idha  rājakumāra  bhikkhu  satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   so   satisambojjhaṅgaṃ
bhāveti  1-  tena  cittena  yathābhūtaṃ  pajānāti  passati  .  ayampi  kho
rājakumāra   hetu  ayaṃ  paccayo  ñāṇāya  dassanāya  .  evampi  sahetu
sappaccayo ñāṇaṃ dassanaṃ hoti.
     [639]  Puna  caparaṃ  rājakumāra  bhikkhu  .pe.  upekkhāsombajjhaṅgaṃ
bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
So    upekkhāsambojjhaṅgaṃ   bhāveti   2-   tena   cittena   yathābhūtaṃ
pajānāti   passati   .   ayaṃpi   kho   rājakumāra   hetu  ayaṃ  paccayo
ñāṇāya   dassanāya   .   evampi   sahetu   sappaccayo   ñāṇaṃ  dassanaṃ
hotīti.
     [640]   Ko   nāmāyaṃ   bhante   dhammapariyāyoti  .  bojjhaṅgā
nāmete   rājakumārāti   .   taggha   bhagavā   bojjhaṅgā  taggha  sugata
bojjhaṅgā    ekamekenapi    kho   bhante   bojjhaṅgena   samannāgato
@Footnote: 1-2 Ma. Yu. bhāvitena cittena.
Yathābhūtaṃ  pajāneyya  passeyya  ko  pana  vādo  sattahi  bojjhaṅgehi.
Yopi    me    bhante   gijjhakūṭaṃ   pabbataṃ   ārohantassa   kāyakilamatho
cittakilamatho sopi me paṭippassaddho dhammo ca me abhisametoti.
                       Uddānaṃ bhavati
         āhārāpariyāyaggi 1-          mittaṃ 2- sagāravena ca
         abhayo pucchito pañhaṃ           gijjhakūṭamhi pabbateti.
             Bojjhaṅgasaṃyuttassa bojjhaṅgachaṭṭhakaṃ chaṭṭhaṃ.
                    --------------
@Footnote: 1 Ma. āhārāpariyāyamaggi. 2 Ma. Yu. mettaṃ saṅgāravena ca.
            Bojjhaṅgassa ānāpānādipeyyālo sattamo
     [641]  Sāvatthīnidānaṃ  .  aṭṭhikasaññā  bhikkhave  bhāvitā bahulīkatā
mahapphalā   hoti  mahānisaṃsā  .  kathaṃ  bhāvitā  ca  bhikkhave  aṭṭhikasaññā
kathaṃ   bahulīkatā   mahapphalā   hoti   mahānisaṃsā  .  idha  bhikkhave  bhikkhu
aṭṭhikasaññāsahagataṃ   satisambojjhaṅgaṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ
nirodhanissitaṃ       vossaggapariṇāmiṃ       .pe.      aṭṭhikasaññāsahagataṃ
upekkhāsambojjhaṅgaṃ       bhāveti       vivekanissitaṃ      virāganissitaṃ
nirodhanissitaṃ    vossaggapariṇāmiṃ    .   evaṃ   bhāvitā   kho   bhikkhave
aṭṭhikasaññā evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.
     [642]   Sāvatthīnidānaṃ   .   aṭṭhikasaññāya   bhikkhave   bhāvitāya
bahulīkatāya   davinnaṃ   phalānaṃ   aññataraṃ   phalaṃ  pāṭikaṅkhaṃ  diṭṭheva  dhamme
aññā   sati  vā  upādisese  anāgāmitā  .  kathaṃ  bhāvitāya  ca  kho
bhikkhave    aṭṭhikasaññāya   kathaṃ   bahulīkatāya   dvinnaṃ   phalānaṃ   aññataraṃ
phalaṃ  pāṭikaṅkhaṃ  diṭṭheva  dhamme  aññā sati vā upādisese anāgāmitā.
Idha    bhikkhave    bhikkhu    aṭṭhikasaññāsahagataṃ   satisambojjhaṅgaṃ   bhāveti
.pe.    upekkhāsambojjhaṅgaṃ    bhāveti    vivekanissitaṃ    virāganissitaṃ
nirodhanissitaṃ    vossaggapariṇāmiṃ   .   evaṃ   bhāvitāya   kho   bhikkhave
aṭṭhikasaññāya     evaṃ     bahulīkatāya     dvinnaṃ    phalānaṃ    aññataraṃ
Phalaṃ    pāṭikaṅkhaṃ   diṭṭheva   dhamme   aññā   sati   vā   upādisese
anāgāmitāti.
     [643]  Sāvatthīnidānaṃ  .  aṭṭhikasaññā  bhikkhave bhāvitā  bahulīkatā
mahato   atthāya   saṃvattati   .  kathaṃ  bhāvitā  ca  bhikkhave  aṭṭhikasaññā
kathaṃ   bahulīkatā   mahato   atthāya   saṃvattati   .   idha  bhikkhave  bhikkhu
aṭṭhikasaññāsahagataṃ        satisambojjhaṅgaṃ        bhāveti        .pe.
Aṭṭhikasaññāsahagataṃ      upekkhāsambojjhaṅgaṃ     bhāveti     vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   bhāvitā  kho
bhikkhave aṭṭhikasaññā evaṃ bahulīkatā mahato atthāya saṃvattatīti.
     [644]  Sāvatthīnidānaṃ  .  aṭṭhikasaññā  bhikkhave  bhāvitā bahulīkatā
mahato  yogakkhemāya  saṃvattati  .  kathaṃ  bhāvitā  ca  bhikkhave aṭṭhikasaññā
kathaṃ   bahulīkatā   mahato  yogakkhemāya  saṃvattati  .  idha  bhikkhave  bhikkhu
aṭṭhikasaññāsahagataṃ    satisambojjhaṅgaṃ    bhāveti    .pe.   aṭṭhikasaññā-
sahagataṃ    upekkhāsambojjhaṅgaṃ    bhāveti    vivekanissitaṃ   virāganissitaṃ
nirodhanissitaṃ    vossaggapariṇāmiṃ    .   evaṃ   bhāvitā   kho   bhikkhave
aṭṭhikasaññā evaṃ bahulīkatā mahato yogakkhemāya saṃvattatīti.
     [645]  Sāvatthīnidānaṃ  .  aṭṭhikasaññā  bhikkhave  bhāvitā bahulīkatā
mahato  saṃvegāya  saṃvattati  .  kathaṃ  bhāvitā  ca  bhikkhave aṭṭhikasaññā kathaṃ
bahulīkatā  mahato  saṃvegāya  saṃvattati  .  idha bhikkhave bhikkhu  aṭṭhikasaññā-
sahagataṃ     satisambojjhaṅgaṃ     bhāveti     .pe.    aṭṭhikasaññāsahagataṃ
Upekkhāsambojjhaṅgaṃ       bhāveti       vivekanissitaṃ      virāganissitaṃ
nirodhanissitaṃ    vossaggapariṇāmiṃ    .   evaṃ   bhāvitā   kho   bhikkhave
aṭṭhikasaññā evaṃ bahulīkatā mahato saṃvegāya saṃvattatīti.
     [646]    Sāvatthīnidānaṃ    .   aṭṭhikasaññā   bhikkhave   bhāvitā
bahulīkatā    mahato   phāsuvihārāya   saṃvattati   .   kathaṃ   bhāvitā   ca
bhikkhave     aṭṭhikasaññā    kathaṃ    bahulīkatā    mahato    phāsuvihārāya
saṃvattati   .   idha   bhikkhave   bhikkhu   aṭṭhikasaññāsahagataṃ  satisambojjhaṅgaṃ
bhāveti       .pe.       aṭṭhikasaññāsahagataṃ      upekkhāsambojjhaṅgaṃ
bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ .
Evaṃ   bhāvitā   kho   bhikkhave   aṭṭhikasaññā   evaṃ  bahulīkatā  mahato
phāsuvihārāya saṃvattatīti.
     [647] Puḷavakasaññā 1- bhikkhave bhāvitā .pe.
     [648] Vinīlakasaññā bhikkhave.
     [649] Vicchiddakasaññā bhikkhave.
     [650] Uddhumātasaññā 2- bhikkhave.
     [651] Mettā bhikkhave bhāvitā.
     [652] Karuṇā bhikkhave bhāvitā.



             The Pali Tipitaka in Roman Character Volume 19 page 175-181. https://84000.org/tipitaka/read/roman_item.php?book=19&item=627&items=26              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=627&items=26&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=627&items=26              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=627&items=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=627              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]