ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [502]   Sattime   bhikkhave   bojjhaṅgā   cakkhukaraṇā   ñāṇakaraṇā
paññāvuḍḍhiyā   avighātapakkhiyā   nibbānasaṃvattanikā   .  katame  satta .
Satisambojjhaṅgo    bhikkhave    cakkhukaraṇo    ñāṇakaraṇo    paññāvuḍḍhiyo
avighātapakkhiyo     nibbānasaṃvattaniko     .pe.    upekkhāsambojjhaṅgo
bhikkhave     cakkhukaraṇo    ñāṇakaraṇo    paññāvuḍḍhiyo    avighātapakkhiyo
nibbānasaṃvattaniko   .  ime  kho  bhikkhave  satta  bojjhaṅgā  cakkhukaraṇā
ñāṇakaraṇā paññāvuḍḍhiyā avighātapakkhiyā nibbānasaṃvattanikāti.
                     Nīvaraṇavaggo catuttho.
                        Tassuddānaṃ
         dve kusalā kileso 2- ca       dve yoniso ca vuḍḍhi ca
         anāvaraṇā 3- aparihāni       nīvaraṇāvaraṇā rukkhaṃ
         nīvaraṇena ca te dasāti.
                    --------------
@Footnote: 1 Ma. Yu. kho .  2 Ma. Yu. kilesā .  3 Ma. āvaraṇā nīvaraṇā rukkhaṃ.
@Yu. āvaraṇo aparihāni nīvaraṇñca te dasāti nīvaraṇavaraṇarukkhaṃ.
                   Cakkavattivaggo pañcamo
     [503]   Sāvatthīnidānaṃ   .   ye  hi  keci  bhikkhave  atītamaddhānaṃ
samaṇā   vā   brāhmaṇā   vā   tisso   vidhā   pajahiṃsu   sabbe  te
sattannaṃ   bojjhaṅgānaṃ   bhāvitattā   bahulīkatattā   .   ye   hi  keci
bhikkhave   anāgatamaddhānaṃ   samaṇā   vā   brāhmaṇā  vā  tisso  vidhā
pajahissanti     sabbe     te    sattannaṃ    bojjhaṅgānaṃ    bhāvitattā
bahulīkatattā  .  ye  hi  keci  bhikkhave  etarahi  samaṇā  vā brāhmaṇā
vā    tisso   vidhā   pajahanti   sabbe   te   sattannaṃ   bojjhaṅgānaṃ
bhāvitattā bahulīkatattā.



             The Pali Tipitaka in Roman Character Volume 19 page 137-138. https://84000.org/tipitaka/read/roman_item.php?book=19&item=502&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=502&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=502&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=502&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=502              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]