ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1738]  Atha  kho  āyasmā  ānando  vesāliyaṃ piṇḍāya caritvā
pacchābhattaṃ     piṇḍapātapaṭikkanto     yena     bhagavā     tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā  ānando  bhagavantaṃ  etadavoca  idhāhaṃ  bhante
pubbaṇhasamayaṃ     nivāsetvā    pattacīvaramādāya    vesāliyaṃ    piṇḍāya
@Footnote: 1 Ma. Yu. vesāliṃ. evamuparipi. 2 Sī. Ma. Yu. poṅkhānupoṅkhaṃ. evamuparipi.
Pāvisiṃ  .  addasaṃ  khvāhaṃ  bhante  sambahule  licchavikumārake  saṇṭhāgāre
upāsanaṃ  karonte  dūratova  sukhumena  tāḷacchiggaḷena  asanaṃ  atipātente
pokhānupokhaṃ   avirādhitaṃ   .   disvāna  me  etadahosi  sikkhitā  vatime
licchavikumārakā   susikkhitā   vatime   licchavikumārakā   yatra   hi   nāma
dūratova   sukhumena   tāḷacchiggaḷena   asanaṃ   atipātessanti  pokhānupokhaṃ
avirādhitanti.
     {1738.1}  Taṃ  kiṃ  maññasi  ānanda  katamaṃ  nu  kho  dukkarataraṃ vā
durabhisambhavataraṃ   vā   .   yo   dūratova  sukhumena  tāḷacchiggaḷena  asanaṃ
atipāteyya  pokhānupokhaṃ  avirādhitaṃ  yo  vā  sattadhā  bhinnassa  vālassa
koṭiyā   koṭiṃ   paṭivijjheyyāti   .  etadeva  bhante   dukkaratarañceva
durabhisambhavatarañca   yo   vā   sattadhā  bhinnassa  vālassa  koṭiyā  koṭiṃ
paṭivijjheyyāti    .   atha   kho   te   1-   ānanda   duppaṭivijjhataraṃ
paṭivijjhanti   ye   idaṃ   dukkhanti   yathābhūtaṃ   paṭivijjhanti   .pe.   ayaṃ
dukkhanirodhagāminī     paṭipadāti    yathābhūtaṃ    paṭivijjhanti    .    tasmā
tihānanda   idaṃ   dukkhanti  yogo  karaṇīyo  .pe.  ayaṃ  dukkhanirodhagāminī
paṭipadāti yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 19 page 565-566. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1738&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=1738&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1738&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1738&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1738              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]