![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[1735] Yo ca 1- kho bhikkhave evaṃ vadeyya ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca .pe. dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmīti netaṃ ṭhānaṃ vijjati . Seyyathāpi bhikkhave yo evaṃ vadeyya ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ akaritvā uparimaṃ gharaṃ āropessāmīti netaṃ ṭhānaṃ vijjati . Evameva kho bhikkhave yo evaṃ vadeyya ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca .pe. dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmīti netaṃ ṭhānaṃ vijjati. [1736] Yo ca kho bhikkhave evaṃ vadeyya ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca .pe. dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmīti ṭhānametaṃ vijjati . Seyyathāpi bhikkhave yo evaṃ vadeyya ahaṃ kūṭāgārassa heṭṭhimaṃ @Footnote: 1 Yu. hi. Gharaṃ karitvā uparimaṃ gharaṃ āropessāmīti ṭhānametaṃ vijjati . Evameva kho bhikkhave yo evaṃ vadeyya ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca .pe. dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmīti ṭhānametaṃ vijjati . Tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.The Pali Tipitaka in Roman Character Volume 19 page 564-565. http://www.84000.org/tipitaka/read/roman_item.php?book=19&item=1735&items=2 Classified by [Item Number] :- http://www.84000.org/tipitaka/read/roman_item.php?book=19&item=1735&items=2&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://www.84000.org/tipitaka/read/pali_item.php?book=19&item=1735&items=2 Compare with The Royal Version of Thai Tipitaka :- http://www.84000.org/tipitaka/read/byitem.php?book=19&item=1735&items=2 Study Atthakatha :- http://www.84000.org/tipitaka/attha/attha.php?b=19&i=1735 Contents of The Tipitaka Volume 19 http://www.84000.org/tipitaka/read/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com