ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1734]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā brāhmaṇā vā
idaṃ    dukkhanti    yathābhūtaṃ   pajānanti   .pe.   ayaṃ   dukkhanirodhagāminī
@Footnote: 1 Po. Ma. ceva. 2 Yu. bhikkhu. evamuparipi.
Paṭipadāti   yathābhūtaṃ   pajānanti   .   te   jātisaṃvattanikesu  saṅkhāresu
nābhiramanti   .pe.   anabhiratā  .  na  abhisaṅkharonti  .  anabhisaṅkharitvā
jātipariḷāhenapi    na    pariḍayhanti   jarāpariḷāhenapi   na   pariḍayhanti
maraṇapariḷāhenapi     na    pariḍayhanti    sokaparidevadukkhadomanassupāyāsa-
pariḷāhenapi  na  pariḍayhanti  .  te  parimuccanti  jātiyā jarāya maraṇena
sokehi   paridevehi   dukkhehi   domanassehi   upāyāsehi   parimuccanti
dukkhasmāti   vadāmi   .   tasmā   tiha   bhikkhave  idaṃ  dukkhanti  yogo
karaṇīyo .pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.
     [1735]  Yo  ca  1- kho bhikkhave evaṃ vadeyya ahaṃ dukkhaṃ ariyasaccaṃ
yathābhūtaṃ   anabhisamecca   .pe.  dukkhanirodhagāminīpaṭipadaṃ  ariyasaccaṃ  yathābhūtaṃ
anabhisamecca   sammā   dukkhassantaṃ   karissāmīti   netaṃ  ṭhānaṃ  vijjati .
Seyyathāpi  bhikkhave  yo  evaṃ  vadeyya  ahaṃ  kūṭāgārassa  heṭṭhimaṃ  gharaṃ
akaritvā  uparimaṃ  gharaṃ  āropessāmīti  netaṃ  ṭhānaṃ  vijjati . Evameva
kho  bhikkhave  yo  evaṃ  vadeyya  ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca
.pe.     dukkhanirodhagāminīpaṭipadaṃ    ariyasaccaṃ    yathābhūtaṃ    anabhisamecca
sammā dukkhassantaṃ karissāmīti netaṃ ṭhānaṃ vijjati.



             The Pali Tipitaka in Roman Character Volume 19 page 563-564. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1734&items=2&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=19&item=1734&items=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1734&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1734&items=2&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1734              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]