ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1703]   Sāvatthī   .   cattārīmāni   bhikkhave  ariyasaccāni .
Katamāni   cattāri   .   dukkhaṃ  ariyasaccaṃ  .pe.  dukkhanirodhagāminīpaṭipadā
ariyasaccaṃ    .    imāni   kho   bhikkhave   cattāri   ariyasaccāni  .
Imesaṃ   kho   bhikkhave   catunnaṃ   ariyasaccānaṃ   yathābhūtaṃ  abhisambuddhattā
tathāgato   arahaṃ   sammāsambuddhoti   vuccati   .   tasmā  tiha  bhikkhave
idaṃ   dukkhanti   yogo  karaṇīyo  .pe.  ayaṃ  dukkhanirodhagāminī  paṭipadāti
yogo karaṇīyoti.
     [1704]  Sāvatthī  .  ye  hi  keci bhikkhave atītamaddhānaṃ arahanto
sammāsambuddhā   yathābhūtaṃ  abhisambujjhiṃsu  sabbe  te  cattāri  ariyasaccāni
yathābhūtaṃ   abhisambujjhiṃsu  .  yepi  1-  hi  keci  bhikkhave  anāgatamaddhānaṃ
arahanto     sammāsambuddhā     yathābhūtaṃ     abhisambujjhissanti    sabbe
te  cattāri  ariyasaccāni  yathābhūtaṃ  abhisambujjhissanti  .  yepi  hi  keci
bhikkhave   etarahi   arahanto   sammāsambuddhā   yathābhūtaṃ   abhisambujjhanti
@Footnote: 1 Po. Ma. ye hi keci. evamuparipi.
Sabbe   te   cattāri  ariyasaccāni  yathābhūtaṃ  abhisambujjhanti  .  katamāni
cattāri   .   dukkhaṃ   ariyasaccaṃ   dukkhasamudayo   ariyasaccaṃ   dukkhanirodho
ariyasaccaṃ  dukkhanirodhagāminīpaṭipadā  ariyasaccaṃ  .  yepi  hi  keci  bhikkhave
atītamaddhānaṃ     arahanto     sammāsambuddhā    yathābhūtaṃ    abhisambujjhiṃsu
abhisambujjhissanti    abhisambujjhanti    sabbe    te    imāni    cattāri
ariyasaccāni   yathābhūtaṃ   abhisambujjhanti   .   tasmā   tiha  bhikkhave  idaṃ
dukkhanti   yogo   karaṇīyo   .pe.   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yogo karaṇīyoti.
     [1705]   Jānato  ahaṃ  bhikkhave  passato  āsavānaṃ  khayaṃ  vadāmi
no   ajānato  apassato  .  kiñca  bhikkhave  jānato  kiṃ  1-  passato
āsavānaṃ   khayo   hoti   .   idaṃ  dukkhanti  bhikkhave  jānato  passato
āsavānaṃ   khayo   hoti  ayaṃ  dukkhasamudayoti  jānato  passato  āsavānaṃ
khayo   hoti   ayaṃ   dukkhanirodhoti   jānato   passato  āsavānaṃ  khayo
hoti   ayaṃ   dukkhanirodhagāminī   paṭipadāti   jānato   passato  āsavānaṃ
khayo   hoti  .  evaṃ  kho  bhikkhave  jānato  evaṃ  passato  āsavānaṃ
khayo   hoti   .   tasmā  tiha  bhikkhave  idaṃ  dukkhanti  yogo  karaṇīyo
.pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 19 page 543-544. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1703&items=3&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=19&item=1703&items=3              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1703&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1703&items=3&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1703              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]