ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1699] Catunnaṃ ariyasaccānaṃ         yathābhūtamadassanā
         saṃsaritaṃ dīghamaddhānaṃ                tāsu tāsveva jātisu.
         Yāni etāni diṭṭhāni              bhavanetti samūhatā
         ucchinnaṃ mūlaṃ dukkhassa            natthidāni punabbhavoti.
     [1700]   Ye   hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
idaṃ     dukkhanti     yathābhūtaṃ     nappajānanti     ayaṃ    dukkhasamudayoti
yathābhūtaṃ   nappajānanti   ayaṃ   dukkhanirodhoti   yathābhūtaṃ  nappajānanti  ayaṃ
dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ    nappajānanti    .   namete
bhikkhave   samaṇā   vā   brāhmaṇā   vā   samaṇesu   vā  samaṇasammatā
brāhmaṇesu    vā   brāhmaṇasammatā   na   ca   panete   āyasmanto
sāmaññatthaṃ   vā   brāhmaññatthaṃ   vā   diṭṭheva   dhamme  sayaṃ  abhiññā
sacchikatvā upasampajja viharanti.
     [1701]   Ye   ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā
vā    idaṃ    dukkhanti    yathābhūtaṃ    pajānanti    ayaṃ    dukkhasamudayoti
yathābhūtaṃ    pajānanti    ayaṃ   dukkhanirodhoti   yathābhūtaṃ   pajānanti   ayaṃ
dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ   pajānanti   .   te   khome
bhikkhave   samaṇā   vā   brāhmaṇā   vā   samaṇesu  ceva  samaṇasammatā
brāhmaṇesu     ca     brāhmaṇasammatā     te    ca    panāyasmanto
sāmaññatthañca    brāhmaññatthañca    diṭṭheva    dhamme    sayaṃ   abhiññā
sacchikatvā   upasampajja   viharantīti   .  idamavoca  bhagavā  idaṃ  vatvāna
sugato athāparaṃ etadavoca satthā



             The Pali Tipitaka in Roman Character Volume 19 page 541-542. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1699&items=3&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=19&item=1699&items=3              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1699&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1699&items=3&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1699              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]