ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1527]  Kapilavatthunidānaṃ  .  tena  kho  pana  samayena sarakāni 3-
sakko    kālakato    hoti    so   bhagavatā   byākato   sotāpanno
avinipātadhammo   niyato   sambodhiparāyanoti   .   tatra   sudaṃ  sambahulā
sakkā   saṅgamma   samāgamma   ujjhāyanti   khīyanti   vipācenti  acchariyaṃ
vata  bho  abbhutaṃ  vata  bho  etthadāni  ko  na  sotāpanno  bhavissati.
Yatra   hi   nāma   sarakāni   sakko  kālakato  so  bhagavatā  byākato
sotāpanno   avinipātadhammo   niyato   sambodhiparāyanoti   .   sarakāni
sakko sikkhādubbalyamāpādi majjapānaṃ āpāyīti.
     [1528]  Atha  kho  mahānāmo  sakko  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   mahānāmo   sakko   bhagavantaṃ   etadavoca  idha  bhante
sarakāni    sakko   kālakato   so   bhagavatā   byākato   sotāpanno
avinipātadhammo    niyato   sambodhiparāyanoti   .   tatra   sudaṃ   bhante
sambahulā   sakkā   saṅgamma   samāgamma   ujjhāyanti  khīyanti  vipācenti
@Footnote: 1 Yu. sassamaṇabrāhmaṇapajā. 2 Yu. evaṃvādiṃ. 3 Ma. saraṇāni. evamuparipi.

--------------------------------------------------------------------------------------------- page471.

Acchariyaṃ vata bho abbhutaṃ vata bho etthadāni ko na sotāpanno bhavissati . yatra hi nāma sarakāni sakko kālakato so bhagavatā byākato sotāpanno avinipātadhammo niyato sambodhiparāyanoti . Sarakāni sakko sikkhādubbalyamāpādi majjapānaṃ āpāyīti. [1529] Yo so mahānāma dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato so kathaṃ vinipātaṃ gaccheyya . yañhi taṃ mahānāma sammā vadamāno vadeyya dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gatoti . sarakāniṃ 1- sakkaṃ sammā vadamāno vadeyya sarakāni mahānāma sakko dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato so kathaṃ vinipātaṃ gaccheyya. [1530] Idha mahānāma ekacco puggalo buddhe aveccappasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . dhamme saṅghe . hāsapañño javanapañño vimuttiyā ca samannāgato . so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . ayampi kho mahānāma puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pittivisayā parimutto apāyaduggativinipātā. [1531] Idha pana mahānāma ekacco puggalo buddhe aveccappasādena @Footnote: 1 Ma. saraṇāni. Yu. sarakāni.

--------------------------------------------------------------------------------------------- page472.

Samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . dhamme saṅghe . hāsapañño javanapañño na ca vimuttiyā samannāgato . so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo asmā lokā . ayampi kho mahānāma puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pittivisayā parimutto apāyaduggativinipātā. [1532] Idha pana mahānāma ekacco puggalo buddhe aveccappasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . dhamme saṅghe . na hāsapañño na javanapañño na ca vimuttiyā samannāgato . so tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti . ayampi kho mahānāma puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pittivisayā parimutto apāyaduggativinipātā. [1533] Idha pana mahānāma ekacco puggalo buddhe aveccap- pasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . dhamme saṅghe . na hāsapañño na javanapañño na ca vimuttiyā samannāgato . so tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato

--------------------------------------------------------------------------------------------- page473.

Sambodhiparāyano . ayampi kho mahānāma puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pittivisayā parimutto apāyaduggativinipātā. [1534] Idha pana mahānāma ekacco puggalo na heva kho buddhe aveccappasādena samannāgato hoti . na dhamme . na saṅghe . na hāsapañño na javanapañño na ca vimuttiyā samannāgato . apicassa ime dhammā honti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ . tathāgatappaveditā cassa dhammā paññāya mattaso nijjhānaṃ khamanti . ayampi kho mahānāma puggalo agantā nirayaṃ agantā tiracchānayoniṃ agantā pittivisayaṃ agantā apāyaduggativinipātaṃ. [1535] Idha pana mahānāma ekacco puggalo na heva kho buddhe aveccappasādena samannāgato hoti . na dhamme . na saṅghe . Na hāsapañño na javanapañño na ca vimuttiyā samannāgato . Apicassa ime dhammā honti saddhindriyaṃ .pe. paññindriyaṃ . Tathāgate cassa saddhāmattaṃ hoti pemamattaṃ . ayampi kho mahānāma puggalo agantā nirayaṃ agantā tiracchānayoniṃ agantā pittivisayaṃ agantā apāyaduggativinipātaṃ. [1536] Ime cepi mahānāma mahāsālā subhāsitaṃ dubbhāsitaṃ ājāneyyuṃ imevāhaṃ 1- mahāsāle byākareyyaṃ sotāpannā @Footnote: 1 Ma. Yu. imecāhaṃ.

--------------------------------------------------------------------------------------------- page474.

Avinipātadhammā niyatā sambodhiparāyanāti . kimaṅga 1- pana sarakāniṃ 2- sakkaṃ sarakāni mahānāma sakko maraṇakāle sikkhaṃ samādiyīti. [1537] Kapilavatthunidānaṃ . tena kho pana samayena sarakāni sakko kālakato hoti . so bhagavatā byākato sotāpanno avinipātadhammo niyato sambodhiparāyanoti . tatra sudaṃ sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti acchariyaṃ vata bho abbhutaṃ vata bho etthadāni ko na sotāpanno bhavissati yatra hi nāma sarakāni sakko kālakato bhagavatā byākato sotāpanno avinipātadhammo niyato sambodhiparāyanoti . sarakāni sakko sikkhāya aparipūrīkārī ahosīti. [1538] Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca idha bhante sarakāni sakko kālakato so bhagavatā byākato sotāpanno avinipātadhammo niyato sambodhiparāyanoti . tatra sudaṃ bhante sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti acchariyaṃ vata bho abbhutaṃ vata bho etthadāni ko na sotāpanno bhavissati yatra hi nāma sarakāni sakko kālakato so bhagavatā byākato sotāpanno avinipātadhammo niyato sambodhiparāyanoti . Sarakāni sakko sikkhāya aparipūrīkārī ahosīti. @Footnote: 1 Ma. kimaṅgaṃ. 2 Ma. saraṇāni. evamuparipi.

--------------------------------------------------------------------------------------------- page475.

[1539] Yo so mahānāma dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato so kathaṃ vinipātaṃ gaccheyya . yañhi taṃ mahānāma sammā vadamāno vadeyya dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gatoti sarakāniṃ sakkaṃ sammā vadamāno vadeyya sarakāni mahānāma sakko dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato so kathaṃ vinipātaṃ gaccheyya. [1540] Idha mahānāma ekacco puggalo buddhe ekantagato hoti abhippasanno itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . dhamme saṅghe . hāsapañño javanapañño vimuttiyā ca samannāgato . so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . ayampi kho mahānāma puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pittivisayā parimutto apāyaduggativinipātā.


             The Pali Tipitaka in Roman Character Volume 19 page 470-475. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1527&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=1527&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1527&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1527&items=14&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1527              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]