ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1472]  Katamo  ca  so  ānanda  dhammādāso dhammapariyāyo yena
samannāgato   ariyasāvako  ākaṅkhamāno  attanāva  attānaṃ  byākareyya
khīṇanirayomhi     khīṇatiracchānayoniyo     khīṇapittivisayo    khīṇāpāyaduggati-
vinipāto  sotāpannohamasmi  avinipātadhammo  niyato  sambodhiparāyano .
Idha   ānanda  ariyasāvako  buddhe  aveccappasādena  samannāgato  hoti
itipi  so  bhagavā  .pe.  satthā  devamanussānaṃ  buddho bhagavāti. Dhamme
saṅghe   .   ariyakantehi  sīlehi  samannāgato  hoti  akkhaṇḍehi  .pe.
Samādhisaṃvattanikehi  .  ayaṃ  kho  so  ānanda  dhammādāso  dhammapariyāyo
yena    samannāgato   ariyasāvako   ākaṅkhamāno   attanāva   attānaṃ
byākareyya      khīṇanirayomhi      khīṇatiracchānayoniyo     khīṇapittivisayo
khīṇāpāyaduggativinipāto     sotāpannohamasmi    avinipātadhammo    niyato
sambodhiparāyanoti. (tīṇipi suttantāni ekanidānāni).
     [1473]   Ekamantaṃ   nisinno  kho  āyasmā  ānando  bhagavantaṃ
etadavoca   asoko   nāma   bhante   bhikkhu  kālakato  tassa  kā  gati
Ko   abhisamparāyo  .  asokā  nāma  bhante  bhikkhunī  kālakatā  .pe.
Asoko   nāma   bhante   upāsako   kālakato   .pe.  asokā  nāma
bhante upāsikā kālakatā tassā kā gati ko abhisamparāyoti.
     [1474]  Asoko  ānanda  bhikkhu  kālakato āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja viharati 1-. (purimaveyyākaraṇena ekanidānaṃ).



             The Pali Tipitaka in Roman Character Volume 19 page 448-449. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1472&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=1472&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1472&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1472&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1472              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]