ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1425]   Ekaṃ   samayaṃ   āyasmā  ca  sārīputto  āyasmā  ca
ānando   sāvatthiyaṃ   viharanti   jetavane  anāthapiṇḍikassa  ārāme .
Atha   kho   āyasmā   ānando   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
yenāyasmā   sārīputto  tenupasaṅkami  upasaṅkamitvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   ānando   āyasmantaṃ  sārīputtaṃ
etadavoca  katinaṃ  6-  nu  kho  āvuso sārīputta dhammānaṃ samannāgamanahetu
evamayaṃ    pajā    bhagavatā    byākatā   sotāpannā   avinipātadhammā
niyatā sambodhiparāyanāti.
     [1426]  Catunnaṃ  kho  āvuso  dhammānaṃ  samannāgamanahetu  evamayaṃ
pajā    bhagavatā    byākatā    sotāpannā    avinipātadhammā   niyatā
sambodhiparāyanā   .  katamesaṃ  catunnaṃ  .  idhāvuso  ariyasāvako  buddhe
aveccappasādena    samannāgato   hoti   itipi   so   bhagavā   .pe.
Satthā  devamanussānaṃ  buddho  bhagavāti  .  dhamme  .pe.  saṅghe  .pe.
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. Yu. paccavādī. 3 Po. Ma. maṃ. 4 Ma. viheṭhesi.
@5 Yu. hoti. 6 Po. kati nu kho.
Ariyakantehi     sīlehi    samannāgato    hoti    akkhaṇḍehi    .pe.
Samādhisaṃvattanikehi    .    imesaṃ    kho    āvuso   catunnaṃ   dhammānaṃ
samannāgamanahetu    evamayaṃ    pajā   bhagavatā   byākatā   sotāpannā
avinipātadhammā niyatā sambodhiparāyanāti.
     [1427]  Atha  kho  āyasmā  sārīputto  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   sārīputtaṃ  bhagavā  etadavoca  sotāpattiyaṅgaṃ
sotāpattiyaṅganti   hidaṃ   sārīputta   vuccati   katamaṃ   nu  kho  sārīputta
sotāpattiyaṅganti.
     [1428]  Sappurisasaṃsevo  hi  bhante  sotāpattiyaṅgaṃ  saddhammassavanaṃ
sotāpattiyaṅgaṃ    yonisomanasikāro   sotāpattiyaṅgaṃ   dhammānudhammapaṭipatti
sotāpattiyaṅganti.
     [1429]   Sādhu   sādhu   sārīputta  sappurisasaṃsevo  hi  sārīputta
sotāpattiyaṅgaṃ     saddhammassavanaṃ     sotāpattiyaṅgaṃ    yonisomanasikāro
sotāpattiyaṅgaṃ dhammānudhammapaṭipatti sotāpattiyaṅgaṃ.
     [1430]  Soto  sototi  1-  hidaṃ  sārīputta  vuccati  katamo  nu
kho  sārīputta  sototi  .  ayameva  hi  bhante  ariyo aṭṭhaṅgiko maggo
soto   .   seyyathīdaṃ   .   sammādiṭṭhi   sammāsaṅkappo   sammāvācā
sammākammanto       sammāājīvo       sammāvāyāmo      sammāsati
sammāsamādhīti.
@Footnote: 1 Yu. ... sototiha sārīputta.
     [1431]   Sādhu   sādhu  sārīputta  ayameva  hi  sārīputta  ariyo
aṭṭhaṅgiko   maggo   soto   .   seyyathīdaṃ   .   sammādiṭṭhi   .pe.
Sammāsamādhi.
     [1432]   Sotāpanno   sotāpannoti   hidaṃ   sārīputta   vuccati
katamo   nu   kho   sārīputta  sotāpannoti  .  yo  hi  bhante  iminā
ariyena   aṭṭhaṅgikena   maggena   samannāgato  ayaṃ  vuccati  sotāpanno
svāyaṃ āyasmā evaṃnāmo evaṃgottoti.
     [1433]  Sādhu  sādhu  sārīputta  [1]- iminā ariyena aṭṭhaṅgikena
maggena   samannāgato   ayaṃ   vuccati   sotāpanno   svāyaṃ   āyasmā
evaṃnāmo evaṃgottoti.



             The Pali Tipitaka in Roman Character Volume 19 page 433-435. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1425&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=1425&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1425&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1425&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1425              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]