ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [319]  Kathañca  bhikkhave  bhikkhu  jāgariyaṃ  anuyutto  hoti  .  idha
bhikkhave   bhikkhu   divasaṃ  caṅkamena  nisajjāya  āvaraṇīyehi  dhammehi  cittaṃ
parisodheti   rattiyā   paṭhamaṃ   yāmaṃ   caṅkamena   nisajjāya  āvaraṇīyehi
dhammehi   cittaṃ   parisodheti   rattiyā  majjhimaṃ  yāmaṃ  dakkhiṇena  passena
@Footnote: 1 Ma. rohanatthāya. Yu. ropanatthāya. 2 Ma. Yu. evaṃ.
Sīhaseyyaṃ    kappeti   pādena   pādaṃ   accādhāya   sato   sampajāno
uṭṭhānasaññaṃ    manasikaritvā    rattiyā    pacchimaṃ    yāmaṃ    paccuṭṭhāya
caṅkamena    nisajjāya   āvaraṇīyehi   dhammehi   cittaṃ   parisodheti  .
Evaṃ  kho  bhikkhave  bhikkhu  jāgariyamanuyutto  hoti. Imehi [1]- bhikkhave
tīhi   dhammehi   samannāgato  bhikkhu  diṭṭhe  va  dhamme  sukhasomanassabahulo
viharati yoni cassa āraddhā hoti āsavānaṃ khayāyāti. Dutiyaṃ.
     [320]  Bhūtapubbaṃ  bhikkhave  kummo  kacchapo  sāyaṇhasamayaṃ anunadītīre
gocarapasuto  ahosi  .  sigālopi  2- kho bhikkhave sāyaṇhasamayaṃ anunadītīre
gocarapasuto   ahosi   .   addasā   kho   bhikkhave   kummo   kacchapo
sigālaṃ    dūrato   va   gocarapasutaṃ   disvāna   soṇḍipañcamāni   aṅgāni
sake   kapāle   samodahitvā   appossukko   tuṇhībhūto  saṅkasāyati .
Sigālopi  kho  bhikkhave  addasa  3-  kummaṃ  kacchapaṃ  dūrato  va gocarapasutaṃ
disvāna   yena   kummo   kacchapo   tenupasaṅkami   upasaṅkamitvā   kummaṃ
kacchapaṃ   paccupaṭṭhito  ahosi  .  yadāyaṃ  kummo  kacchapo  soṇḍipañcamānaṃ
aṅgānaṃ    aññataraṃ    vā    aññataraṃ    vā   aṅgaṃ   abhininnāmessati
tattheva ca 4- naṃ gahetvā uddālitvā khādissāmīti.
     {320.1}   Yadā   kho  bhikkhave  kummo  kacchapo  soṇḍipañcamānaṃ
aṅgānaṃ  aññataraṃ  vā  aññataraṃ  vā  aṅgaṃ  na  abhininnāmi. Atha sigālo
kummamhā  nibbijja  pakkāmi  otāraṃ  alabhamāno . Evameva kho bhikkhave
tumhepi  6-  māro pāpimā satataṃ samitaṃ paccupaṭṭhito appeva nāmāhaṃ imesaṃ
@Footnote: 1 Ma. Yu. kho .   2 Ma. Yu. siṅgālo. evamuparipi .  3 Yu. addasā. 4 Ma. Yu.
@casaddo atthi.
Cakkhuto  vā  otāraṃ  labheyyaṃ .pe. Jivhāto vā otāraṃ labheyyaṃ .pe.
Manato vā otāraṃ labheyyanti.
     {320.2}     Tasmātiha    bhikkhave    indriyesu    guttadvārā
viharatha    cakkhunā    rūpaṃ    disvā    mā    nimittaggāhino   ahuvattha
mā        anubyañjanaggāhino       yatvādhikaraṇamenaṃ       cakkhundriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ    tassa    saṃvarāya    paṭipajjatha    rakkhatha    cakkhundriyaṃ
cakkhundriye   saṃvaraṃ   āpajjatha   .  sotena  saddaṃ  sutvā  .  ghānena
gandhaṃ   ghāyitvā   .   jivhāya   rasaṃ  sāyitvā  .  kāyena  phoṭṭhabbaṃ
phusitvā   .   manasā   dhammaṃ   viññāya   mā   nimittaggāhino  ahuvattha
mā        anubyañjanaggāhino        yatvādhikaraṇamenaṃ       manindriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ     tassa    saṃvarāya    paṭipajjatha    rakkhatha    manindriyaṃ
manindriye   saṃvaraṃ   āpajjatha   .   yato   tumhe  bhikkhave  indriyesu
guttadvārā   viharissatha   .   atha   tumhehipi  māro  pāpimā  nibbijja
pakkamissati otāraṃ alabhamāno kummamhāva sigāloti.



             The Pali Tipitaka in Roman Character Volume 18 page 221-223. https://84000.org/tipitaka/read/roman_item.php?book=18&item=319&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=319&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=319&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=319&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=319              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]