ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [303]   Ādittapariyāyaṃ   vo  bhikkhave  dhammapariyāyaṃ  desessāmi
taṃ  suṇātha  .  katamo  ca  [1]- bhikkhave ādittapariyāyo dhammapariyāyo.
Varaṃ    bhikkhave    tattāya    ayosalākāya   ādittāya   sampajjalitāya
sañjotibhūtāya   2-   cakkhundriyaṃ  sampalimaṭṭhaṃ  na  tveva  cakkhuviññeyyesu
rūpesu   anubyañjanaso   nimittaggāho   .   nimittassādagadhitaṃ   3-  vā
bhikkhave    viññāṇaṃ    tiṭṭhamānaṃ   tiṭṭheyya   anubyañjanassādagadhitaṃ   vā
bhikkhave  tasmiṃ  ce  samaye  kālaṃ  kareyya  .  ṭhānametaṃ vijjati yaṃ dvinnaṃ
gatīnaṃ   aññataraṃ   gatiṃ  gaccheyya  nirayaṃ  vā  tiracchānayoniṃ  vā  .  imaṃ
khohaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi.
     {303.1}    Varaṃ   bhikkhave   tiṇhena   ayosaṅkunā   ādittena
sampajjalitena    sañjotibhūtena    sotindriyaṃ    sampalimaṭṭhaṃ   na   tveva
sotaviññeyyesu     saddesu     anubyañjanaso     nimittaggāho    .
Nimittassādagadhitaṃ       vā       bhikkhave      viññāṇaṃ      tiṭṭhamānaṃ
@Footnote: 1 Yu. so .  2 Ma. Yu. sajotibhūtāya. evamuparipi .  3 nimittassādegadhitantipi
@pāṭho. Ma. nimittassādagathitaṃ. evamuparipi.
Tiṭṭheyya  anubyañjanassādagadhitaṃ  vā  tasmiṃ  ce  samaye  kālaṃ  kareyya.
Ṭhānametaṃ   vijjati  yaṃ  dvinnaṃ  gatīnaṃ  aññataraṃ  gatiṃ  gaccheyya  nirayaṃ  vā
tiracchānayoniṃ vā. Imaṃ khohaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi.
     {303.2}   Varaṃ   bhikkhave   tiṇhena   nakhacchedanena   ādittena
sampajjalitena    sañjotibhūtena    ghānindriyaṃ    sampalimaṭṭhaṃ   na   tveva
ghānaviññeyyesu     gandhesu     anubyañjanaso     nimittaggāho    .
Nimittassādagadhitaṃ    vā    bhikkhave    viññāṇaṃ    tiṭṭhamānaṃ    tiṭṭheyya
anubyañjanassādagadhitaṃ   vā   tasmiṃ   ce   samaye   kālaṃ   kareyya  .
Ṭhānametaṃ   vijjati  yaṃ  dvinnaṃ  gatīnaṃ  aññataraṃ  gatiṃ  gaccheyya  nirayaṃ  vā
tiracchānayoniṃ vā. Imaṃ khohaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi.
     {303.3}  Varaṃ  bhikkhave  tiṇhena  khurena  ādittena sampajjalitena
sañjotibhūtena   jivhindriyaṃ   sampalimaṭṭhaṃ   na   tveva  jivhāviññeyyesu
rasesu   anubyañjanaso   nimittaggāho  .  nimittassādagadhitaṃ  vā  bhikkhave
viññāṇaṃ   tiṭṭhamānaṃ   tiṭṭheyya   anubyañjanassādagadhitaṃ   vā   tasmiṃ  ce
samaye   kālaṃ  kareyya  .  ṭhānametaṃ  vijjati  yaṃ  dvinnaṃ  gatīnaṃ  aññataraṃ
gatiṃ   gaccheyya   nirayaṃ  vā  tiracchānayoniṃ  vā  .  imaṃ  khohaṃ  bhikkhave
ādīnavaṃ disvā evaṃ vadāmi.
     {303.4}  Varaṃ  bhikkhave  tiṇhāya  sattiyā ādittāya sampajjalitāya
sañjotibhūtāya    kāyindriyaṃ   sampalimaṭṭhaṃ   na   tveva   kāyaviññeyyesu
phoṭṭhabbesu   anubyañjanaso   nimittaggāho   .   nimittassādagadhitaṃ   vā
bhikkhave    viññāṇaṃ    tiṭṭhamānaṃ   tiṭṭheyya   anubyañjanassādagadhitaṃ   vā
Tasmiṃ   ce   samaye   kālaṃ   kareyya  .  ṭhānametaṃ  vijjati  yaṃ  dvinnaṃ
gatīnaṃ   aññataraṃ   gatiṃ   gaccheyya   nirayaṃ   vā   tiracchānayoniṃ  vā .
Imaṃ khohaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi.
     {303.5}  Varaṃ  bhikkhave  sottaṃ  1- sottaṃ 1- kho panāhaṃ bhikkhave
vañjhaṃ   jīvitānaṃ   2-   vadāmi   aphalaṃ  jīvitānaṃ  vadāmi  momūhaṃ  jīvitānaṃ
vadāmi   na  tveva  tathārūpe  vitakke  vitakkeyya  yathārūpānaṃ  vitakkānaṃ
vasaṅgato  saṅghaṃ  bhindeyya  .  imaṃ  khohaṃ  bhikkhave  vañjhaṃ jīvitānaṃ ādīnavaṃ
disvā evaṃ vadāmi.
     [304]   Tattha   bhikkhave   sutavā  ariyasāvako  iti  paṭisañcikkhati
tiṭṭhatu    tāva    tattāya    ayosalākāya   ādittāya   sampajjalitāya
sañjotibhūtāya   cakkhundriyaṃ   sampalimaṭṭhaṃ   handāhaṃ   idameva   manasikaromi
iti   cakkhuṃ   aniccaṃ   rūpā  aniccā  cakkhuviññāṇaṃ  aniccaṃ  cakkhusamphasso
anicco   yampidaṃ   cakkhusamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ   vā
dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ.
     {304.1}    Tiṭṭhatu   tāva   tiṇhena   ayosaṅkunā   ādittena
sampajjalitena     sañjotibhūtena     sotindriyaṃ    sampalimaṭṭhaṃ    handāhaṃ
idameva   manasikaromi   iti   sotaṃ  aniccaṃ  saddā  aniccā  sotaviññāṇaṃ
aniccaṃ   sotasamphasso   anicco   yampidaṃ   sotasamphassapaccayā  uppajjati
vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ.
     {304.2} Tiṭṭhatu tāva tiṇhena nakhacchedanena ādittena sampajjalitena
sañjotibhūtena   ghānindriyaṃ   sampalimaṭṭhaṃ   handāhaṃ   idameva   manasikaromi
@Footnote: 1 Yu. suttaṃ. evamuparipi .  2 jīvikānantipi pāṭho.
Iti     ghānaṃ    aniccaṃ    gandhā    aniccā    ghānaviññāṇaṃ    aniccaṃ
ghānasamphasso        anicco        yampidaṃ        ghānasamphassapaccayā
uppajjati vedayitaṃ .pe. Tampi aniccaṃ.
     {304.3}  Tiṭṭhatu  tāva  tiṇhena  khurena  ādittena sampajjalitena
sañjotibhūtena   jivhindriyaṃ   sampalimaṭṭhaṃ   handāhaṃ   idameva  manasikaromi
iti    jivhā    aniccā    rasā    aniccā    jivhāviññāṇaṃ   aniccaṃ
jivhāsamphasso    anicco    yampidaṃ    jivhāsamphassapaccayā    uppajjati
.pe. Tampi aniccaṃ.
     {304.4}  Tiṭṭhatu  tāva  tiṇhāya  sattiyā ādittāya sampajjalitāya
sañjotibhūtāya   kāyindriyaṃ  sampalimaṭṭhaṃ  handāhaṃ  idameva  manasikaromi  iti
kāyo   anicco  phoṭṭhabbā  aniccā  kāyaviññāṇaṃ  aniccaṃ  kāyasamphasso
anicco yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ .pe. Tampi aniccaṃ.
     {304.5}  Tiṭṭhatu  tāva sottaṃ handāhaṃ idameva manasikaromi iti mano
anicco   dhammā   aniccā   manoviññāṇaṃ  aniccaṃ  manosamphasso  anicco
yampidaṃ   manosamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ vā tampi aniccaṃ.
     {304.6}   Evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  cakkhusmiṃpi
nibbindati      rūpesupi      nibbindati     cakkhuviññāṇepi     nibbindati
cakkhusamphassepi     nibbindati     .pe.    yampidaṃ    manosamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ  vā  tasmiṃpi
nibbindati    nibbindaṃ    virajjati    virāgā    vimuccati   .   vimuttasmiṃ
vimuttamiti    ñāṇaṃ    hoti    .    khīṇā    jāti   vusitaṃ   brahmacariyaṃ
Kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāti   1-   .   ayaṃ  kho
bhikkhave ādittapariyāyo dhammapariyāyoti.



             The Pali Tipitaka in Roman Character Volume 18 page 210-214. https://84000.org/tipitaka/read/roman_item.php?book=18&item=303&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=303&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=303&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=303&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=303              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]