ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [302] Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ
caramāno   tiṇhaṃ   kudhāriṃ  ādāya  vanaṃ  paviseyya  so  tattha  passeyya
mahantaṃ   kadalikkhandhaṃ   ujuṃ   navaṃ   akukkuṭakajātakaṃ   2-   tamenaṃ   mūle
@Footnote: 1 Ma. aparisesaṃ .   2 Sī. Ma. Yu. akukkukajātaṃ.
Chindeyya   mūle   chitvā   agge  chindeyya  agge  chetvā  pattavaṭṭiṃ
vinibbhujjeyya   so   tattha   pheggumpi   nādhigaccheyya   kuto  sāraṃ .
Evameva   kho   āvuso   bhikkhu   chasu   phassāyatananesu  nevattānaṃ  na
attaniyaṃ   samanupassati   so   evaṃ   samanupassanto   na   kiñci   loke
upādiyati     anupādiyaṃ    na    paritassati    aparitassaṃ    paccattaññeva
parinibbāyati   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti pajānātīti.
     [303]   Ādittapariyāyaṃ   vo  bhikkhave  dhammapariyāyaṃ  desessāmi
taṃ  suṇātha  .  katamo  ca  [1]- bhikkhave ādittapariyāyo dhammapariyāyo.
Varaṃ    bhikkhave    tattāya    ayosalākāya   ādittāya   sampajjalitāya
sañjotibhūtāya   2-   cakkhundriyaṃ  sampalimaṭṭhaṃ  na  tveva  cakkhuviññeyyesu
rūpesu   anubyañjanaso   nimittaggāho   .   nimittassādagadhitaṃ   3-  vā
bhikkhave    viññāṇaṃ    tiṭṭhamānaṃ   tiṭṭheyya   anubyañjanassādagadhitaṃ   vā
bhikkhave  tasmiṃ  ce  samaye  kālaṃ  kareyya  .  ṭhānametaṃ vijjati yaṃ dvinnaṃ
gatīnaṃ   aññataraṃ   gatiṃ  gaccheyya  nirayaṃ  vā  tiracchānayoniṃ  vā  .  imaṃ
khohaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi.
     {303.1}    Varaṃ   bhikkhave   tiṇhena   ayosaṅkunā   ādittena
sampajjalitena    sañjotibhūtena    sotindriyaṃ    sampalimaṭṭhaṃ   na   tveva
sotaviññeyyesu     saddesu     anubyañjanaso     nimittaggāho    .
Nimittassādagadhitaṃ       vā       bhikkhave      viññāṇaṃ      tiṭṭhamānaṃ
@Footnote: 1 Yu. so .  2 Ma. Yu. sajotibhūtāya. evamuparipi .  3 nimittassādegadhitantipi
@pāṭho. Ma. nimittassādagathitaṃ. evamuparipi.
Tiṭṭheyya  anubyañjanassādagadhitaṃ  vā  tasmiṃ  ce  samaye  kālaṃ  kareyya.
Ṭhānametaṃ   vijjati  yaṃ  dvinnaṃ  gatīnaṃ  aññataraṃ  gatiṃ  gaccheyya  nirayaṃ  vā
tiracchānayoniṃ vā. Imaṃ khohaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi.
     {303.2}   Varaṃ   bhikkhave   tiṇhena   nakhacchedanena   ādittena
sampajjalitena    sañjotibhūtena    ghānindriyaṃ    sampalimaṭṭhaṃ   na   tveva
ghānaviññeyyesu     gandhesu     anubyañjanaso     nimittaggāho    .
Nimittassādagadhitaṃ    vā    bhikkhave    viññāṇaṃ    tiṭṭhamānaṃ    tiṭṭheyya
anubyañjanassādagadhitaṃ   vā   tasmiṃ   ce   samaye   kālaṃ   kareyya  .
Ṭhānametaṃ   vijjati  yaṃ  dvinnaṃ  gatīnaṃ  aññataraṃ  gatiṃ  gaccheyya  nirayaṃ  vā
tiracchānayoniṃ vā. Imaṃ khohaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi.
     {303.3}  Varaṃ  bhikkhave  tiṇhena  khurena  ādittena sampajjalitena
sañjotibhūtena   jivhindriyaṃ   sampalimaṭṭhaṃ   na   tveva  jivhāviññeyyesu
rasesu   anubyañjanaso   nimittaggāho  .  nimittassādagadhitaṃ  vā  bhikkhave
viññāṇaṃ   tiṭṭhamānaṃ   tiṭṭheyya   anubyañjanassādagadhitaṃ   vā   tasmiṃ  ce
samaye   kālaṃ  kareyya  .  ṭhānametaṃ  vijjati  yaṃ  dvinnaṃ  gatīnaṃ  aññataraṃ
gatiṃ   gaccheyya   nirayaṃ  vā  tiracchānayoniṃ  vā  .  imaṃ  khohaṃ  bhikkhave
ādīnavaṃ disvā evaṃ vadāmi.
     {303.4}  Varaṃ  bhikkhave  tiṇhāya  sattiyā ādittāya sampajjalitāya
sañjotibhūtāya    kāyindriyaṃ   sampalimaṭṭhaṃ   na   tveva   kāyaviññeyyesu
phoṭṭhabbesu   anubyañjanaso   nimittaggāho   .   nimittassādagadhitaṃ   vā
bhikkhave    viññāṇaṃ    tiṭṭhamānaṃ   tiṭṭheyya   anubyañjanassādagadhitaṃ   vā
Tasmiṃ   ce   samaye   kālaṃ   kareyya  .  ṭhānametaṃ  vijjati  yaṃ  dvinnaṃ
gatīnaṃ   aññataraṃ   gatiṃ   gaccheyya   nirayaṃ   vā   tiracchānayoniṃ  vā .
Imaṃ khohaṃ bhikkhave ādīnavaṃ disvā evaṃ vadāmi.
     {303.5}  Varaṃ  bhikkhave  sottaṃ  1- sottaṃ 1- kho panāhaṃ bhikkhave
vañjhaṃ   jīvitānaṃ   2-   vadāmi   aphalaṃ  jīvitānaṃ  vadāmi  momūhaṃ  jīvitānaṃ
vadāmi   na  tveva  tathārūpe  vitakke  vitakkeyya  yathārūpānaṃ  vitakkānaṃ
vasaṅgato  saṅghaṃ  bhindeyya  .  imaṃ  khohaṃ  bhikkhave  vañjhaṃ jīvitānaṃ ādīnavaṃ
disvā evaṃ vadāmi.



             The Pali Tipitaka in Roman Character Volume 18 page 209-212. https://84000.org/tipitaka/read/roman_item.php?book=18&item=302&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=302&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=302&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=302&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=302              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]