ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [199] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Atha    kho    soṇo    gahapatiputto    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ   nisinno   kho   soṇo   gahapatiputto   bhagavantaṃ   etadavoca
ko   nu   kho   bhante   hetu  ko  paccayo  yena  midhekacce  sattā
diṭṭhe   va  dhamme  no  parinibbāyanti  .  ko  pana  bhante  hetu  ko
paccayo  yena  midhekacce  sattā  diṭṭhe  va  dhamme  parinibbāyantīti .
(yathā purimasuttantaṃ evaṃ vitthāretabbaṃ). Pañcamaṃ.
     [200]   Ekaṃ   samayaṃ   bhagavā   āyasmā   ānando  kosambiyaṃ
viharati   ghositārāme   .   atha   kho   ghosito   gahapati  yenāyasmā
ānando    tenupasaṅkami   .pe.   ekamantaṃ   nisinno   kho   ghosito
gahapati   āyasmantaṃ   ānandaṃ   etadavoca   dhātunānattaṃ  dhātunānattanti
bhante   ānanda   vuccati   kittāvatā   nu   kho   bhante  dhātunānattaṃ
vuttaṃ   bhagavatāti  .  saṃvijjati  kho  gahapati  cakkhudhātu  rūpā  ca  manāpā
Cakkhuviññāṇañca     sukhavedaniyaṃ     phassaṃ    paṭicca    uppajjati    sukhā
vedanā   .   saṃvijjati   kho   gahapati   cakkhudhātu   rūpā  ca  amanāpā
cakkhuviññāṇañca    dukkhavedaniyaṃ    phassaṃ    paṭicca    uppajjati    dukkhā
vedanā . Saṃvijjati kho gahapati cakkhudhātu rūpā ca [1]- upekkhaṭṭhāniyā 2-
cakkhuviññāṇañca     adukkhamasukhavedaniyaṃ     phassaṃ     paṭicca     uppajjati
adukkhamasukhā    vedanā    .pe.   saṃvijjati   kho   gahapati   jivhādhātu
rasā    ca    manāpā    jivhāviññāṇañca   sukhavedaniyaṃ   phassaṃ   paṭicca
uppajjati   sukhā   vedanā   .  saṃvijjati  kho  gahapati  jivhādhātu  rasā
ca     amanāpā     jivhāviññāṇañca    dukkhavedaniyaṃ    phassaṃ    paṭicca
uppajjati   dukkhā   vedanā   .   saṃvijjati   kho   gahapati   jivhādhātu
rasā     ca    upekkhaṭṭhāniyā    jivhāviññāṇañca    adukkhamasukhavedaniyaṃ
phassaṃ    paṭicca    uppajjati   adukkhamasukhā   vedanā   .pe.   saṃvijjati
kho    gahapati    manodhātu    dhammā    ca    manāpā   manoviññāṇañca
sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā vedanā.
     {200.1}   Saṃvijjati  kho  gahapati  manodhātu  dhammā  ca  amanāpā
manoviññāṇañca    dukkhavedaniyaṃ    phassaṃ    paṭicca    uppajjati    dukkhā
vedanā  .  saṃvijjati  kho  gahapati  manodhātu  dhammā  ca  upekkhaṭṭhāniyā
manoviññāṇañca     adukkhamasukhavedaniyaṃ     phassaṃ     paṭicca     uppajjati
adukkhamasukhā   vedanā   .   ettāvatā   [3]-   gahapati  dhātunānattaṃ
vuttaṃ bhagavatāti. Chaṭṭhaṃ.
@Footnote: 1 Ma. manāpā .   2 Sī. upekkhāṭhāniyā. Ma. upekkhāvedaniyā. evamuparipi.
@Yu. upekkhāṭṭhāniyā .  3 Ma. Yu. kho.
     [201]   Ekaṃ   samayaṃ   āyasmā  mahākaccāno  avantīsu  viharati
kulaghare  saṃpavatte  1-  pabbate  .  atha  kho  hāliddakāni  2-  gahapati
yenāyasmā   mahākaccāno   tenupasaṅkami   .pe.   ekamantaṃ   nisinno
kho    hāliddakāni    gahapati    āyasmantaṃ    mahākaccānaṃ   etadavoca
vuttamidaṃ   bhante   bhagavatā   dhātunānattaṃ  paṭicca  uppajjati  phassanānattaṃ
phassanānattaṃ   paṭicca   uppajjati   vedanānānattanti   .   kathaṃ  nu  kho
bhante    dhātunānattaṃ    paṭicca   uppajjati   phassanānattaṃ   phassanānattaṃ
paṭicca uppajjati vedanānānattanti.
     [202]  Idha  gahapati  bhikkhu  cakkhunā  rūpaṃ  disvā manāpaṃ itthetanti
pajānāti   cakkhuviññāṇaṃ   sukhavedaniyaṃ   ca  sukhavedaniyaṃ  3-  phassaṃ  paṭicca
uppajjati  sukhā  vedanā  .  cakkhunā  ca  kho  panevaṃ  4-  rūpaṃ  disvā
amanāpaṃ    itthetanti    pajānāti    cakkhuviññāṇaṃ    dukkhavedaniyaṃ    ca
dukkhavedaniyaṃ   phassaṃ   paṭicca   uppajjati   dukkhā   vedanā  .  cakkhunā
kho    panevaṃ    rūpaṃ    disvā   upekkhaṭṭhaniyaṃ   itthetanti   pajānāti
cakkhuviññāṇaṃ        adukkhamasukhavedaniyaṃ       ca       adukkhamasukhavedaniyaṃ
phassaṃ paṭicca uppajjati adukkhamasukhā vedanā.
     {202.1}   Puna   caparaṃ  gahapati  bhikkhu  sotena  saddaṃ  sutvā .
Ghānena   gandhaṃ   ghāyitvā   .   jivhāya   rasaṃ  sāyitvā  .  kāyena
phoṭṭhabbaṃ   phusitvā   .   manasā   dhammaṃ   viññāya   manāpaṃ  itthetanti
pajānāti     manoviññāṇaṃ     sukhavedaniyaṃ     ca    sukhavedaniyaṃ    phassaṃ
paṭicca   uppajjati   sukhā   vedanā   .   manasā   kho   panevaṃ  dhammaṃ
@Footnote: 1 Ma. papāte. Yu. kuraraghare pavatte .   2 Ma. Yu. hāliddikāni. evamuparipi.
@3 Ma. sukhavedaniyañca .   4 Ma. Yu. paneva. evamuparipi.
Viññāya    amanāpaṃ   itthetanti   pajānāti   manoviññāṇaṃ   dukkhavedaniyaṃ
ca   dukkhavedaniyaṃ   phassaṃ   paṭicca  uppajjati  dukkhā  vedanā  .  manasā
kho   panevaṃ   dhammaṃ   viññāya   upekkhaṭṭhāniyaṃ   itthetanti   pajānāti
manoviññāṇaṃ     adukkhamasukhavedaniyaṃ     ca     adukkhamasukhavedaniyaṃ    phassaṃ
paṭicca    uppajjati   adukkhamasukhā   vedanā   .   evaṃ   kho   gahapati
dhātunānattaṃ      paṭicca     uppajjati     phassanānattaṃ     phassanānattaṃ
paṭicca uppajjati vedanānānattanti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 143-146. https://84000.org/tipitaka/read/roman_item.php?book=18&item=199&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=199&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=199&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=199&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=199              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]