ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [169]  Nāhaṃ  bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ 1-
patteyyanti   vadāmi   .   na   ca  panāhaṃ  bhikkhave  appatvā  lokassa
antaṃ   dukkhassantakiriyaṃ   vadāmīti   .  idaṃ  vatvā  bhagavā  uṭṭhāyāsanā
vihāraṃ   pāvisi   .   atha   kho  tesaṃ  bhikkhūnaṃ  acirapakkantassa  bhagavato
etadahosi   idaṃ   kho   no   āvuso   bhagavā   saṅkhittena   uddesaṃ
uddisitvā    vitthārena    atthaṃ    avibhajitvā   uṭṭhāyāsanā   vihāraṃ
paviṭṭho   nāhaṃ   bhikkhave   gamanena  lokassa  antaṃ  ñāteyyaṃ  diṭṭheyyaṃ
patteyyanti   vadāmi   na   ca   panāhaṃ   bhikkhave   appatvā   lokassa
antaṃ   dukkhassantakiriyaṃ   vadāmīti   .   ko   nu   kho  imassa  bhagavatā
saṅkhittena    uddesassa    uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa
vitthārena atthaṃ vibhajeyyāti.
     {169.1}  Atha  kho  tesaṃ  bhikkhūnaṃ  etadahosi  ayaṃ  kho āyasmā
ānando        satthu        ceva       saṃvaṇṇito       sambhāvito
@Footnote: 1 Ma. Yu. daṭṭheyyaṃ. evamuparipi.
Ca    viññūnaṃ    sabrahmacārīnaṃ    pahoti   cāyasmā   ānando   imassa
bhagavatā    saṅkhittena    uddesassa    uddiṭṭhassa    vitthārena   atthaṃ
avibhattassa    vitthārena    atthaṃ   vibhajituṃ   yannūna   mayaṃ   yenāyasmā
ānando    tenupasaṅkameyyāma    upasaṅkamitvā    āyasmantaṃ   ānandaṃ
etamatthaṃ paṭipuccheyyāmāti.
     [170]  Atha  kho  te  bhikkhū yena āyasmā ānando tenupasaṅkamiṃsu
upasaṅkamitvā    āyasmatā   ānandena   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnā
kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ
     {170.1}  idaṃ  kho  no āvuso ānanda bhagavā saṅkhittena uddesaṃ
uddisitvā   vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho
nāhaṃ  bhikkhave  gamanena  lokassa  antaṃ  ñāteyyaṃ  diṭṭheyyaṃ  patteyyanti
vadāmi  na  ca  panāhaṃ  bhikkhave  appatvā  lokassa  antaṃ  dukkhassantakiriyaṃ
vadāmi  1-  .  tesanno  āvuso  amhākaṃ  2-  acirapakkantassa bhagavato
etadahosi  idaṃ  kho  no  āvuso  bhagavā  saṅkhittena uddesaṃ uddisitvā
vitthārena   atthaṃ   avibhajitvā   uṭṭhāyāsanā   vihāraṃ   paviṭṭho  nāhaṃ
bhikkhave   gamanena   lokassa   antaṃ   ñāteyyaṃ   diṭṭheyyaṃ  patteyyanti
vadāmi    na    ca    panāhaṃ    bhikkhave    appatvā   lokassa   antaṃ
dukkhassantakiriyaṃ   vadāmīti   .  ko  nu  kho  imassa  bhagavatā  saṅkhittena
uddesassa   uddiṭṭhassa   vitthārena  atthaṃ  avibhattassa  vitthārena  atthaṃ
@Footnote: 1 Ma. Yu. vadāmīti .    2 Yu. ayaṃ pāṭho natthi.
Vibhajeyyāti. Tesanno āvuso amhākaṃ etadahosi ayaṃ kho [1]- āyasmā
ānando   satthu   ceva  saṃvaṇṇito  sambhāvito  ca  viññūnaṃ  sabrahmacārīnaṃ
pahoti     cāyasmā     ānando     imassa    bhagavatā    saṅkhittena
uddesassa    uddiṭṭhassa    vitthārena   atthaṃ   avibhattassa   vitthārena
atthaṃ   vibhajituṃ   yannūna   mayaṃ  yenāyasmā  ānando  tenupasaṅkameyyāma
upasaṅkamitvā   āyasmantaṃ   ānandaṃ   etamatthaṃ   paṭipuccheyyāmāti  .
Vibhajatāyasmā ānandoti.
     {170.2}  Seyyathāpi  nāma  āvuso  puriso sāratthiko sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
mūlaṃ   atikkamma  khandhaṃ  sākhāpalāse  sāraṃ  pariyesitabbaṃ  maññeyya  evaṃ
sampadamidaṃ   āyasmantānaṃ   satthari   sammukhībhūtaṃ   2-   bhagavantaṃ  atisitvā
tumhe   3-   etamatthaṃ   paṭipucchitabbaṃ  maññatha  .  so  hāvuso  bhagavā
jānaṃ   jānāti  passaṃ  passati  cakkhubhūto  ñāṇabhūto  dhammabhūto  brahmabhūto
vattā  pavattā  atthassa  ninnetā  amatassa  dātā  dhammasāmī  tathāgato
so  ceva  panetassa  kālo ahosi yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyātha
yathā vo bhagavā byākareyya tathā naṃ dhāreyyāthāti.
     {170.3}   Addhāvuso   ānanda   bhagavā   jānaṃ  jānāti  passaṃ
passati   cakkhubhūto   ñāṇabhūto   dhammabhūto   brahmabhūto   vattā  pavattā
atthassa    ninnetā    amatassa    dātā   dhammasāmī   tathāgato   so
ceva    panetassa    kālo    ahosi    yaṃ   bhagavantaññeva   etamatthaṃ
@Footnote: 1 Ma. Yu. āvuso .    2 Ma. Yu. sammukhībhūte taṃ .    3 Ma. Yu. amhe.
Paṭipuccheyyāma   yathā   no  bhagavā  byākareyya  tathā  naṃ  dhāreyyāma
api   cāyasmā   ānando   satthu   ceva   saṃvaṇṇito   sambhāvito   ca
viññūnaṃ   sabrahmacārīnaṃ   pahoti   cāyasmā   ānando   imassa  bhagavatā
saṅkhittena   uddesassa   uddiṭṭhassa   vitthārena  avibhattassa  vitthārena
atthaṃ vibhajituṃ vibhajatāyasmā ānando agaruṃ karitvāti.



             The Pali Tipitaka in Roman Character Volume 18 page 116-119. https://84000.org/tipitaka/read/roman_item.php?book=18&item=169&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=169&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=169&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=169&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=169              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]