ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [147]   Samādhiṃ   bhikkhave  bhāvetha  .  samāhito  bhikkhave  bhikkhu
@Footnote: 1 Ma. Yu. nājjhosāya. evamuparipi.
Yathābhūtaṃ   pajānāti   .   kiñca  yathābhūtaṃ  pajānāti  .  cakkhuṃ  aniccanti
yathābhūtaṃ   pajānāti   rūpā   aniccāti   yathābhūtaṃ  pajānāti  cakkhuviññāṇaṃ
aniccanti    yathābhūtaṃ    pajānāti    cakkhusamphasso   aniccoti   yathābhūtaṃ
pajānāti  yampidaṃ  cakkhusamphassapaccayā  uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ
vā   adukkhamasukhaṃ  vā  tampi  aniccanti  yathābhūtaṃ  pajānāti  .pe.  mano
aniccoti  yathābhūtaṃ  pajānāti  dhammā  ... Manoviññāṇaṃ ... Manosamphasso
yampidaṃ   manosamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ  vā  tampi  aniccanti  yathābhūtaṃ  pajānāti  .  samādhiṃ  bhikkhave
bhāvetha. Samāhito bhikkhave bhikkhu yathābhūtaṃ pajānātīti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 99-100. https://84000.org/tipitaka/read/roman_item.php?book=18&item=147&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=147&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=147&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=147&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=147              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]