ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
         Khandhasaṃyuttassa mūlapaṇṇāsake natumhākavaggo catuttho
     [71]   Sāvatthiyaṃ  .  tatra  kho  .  yaṃ  bhikkhave  na  tumhākaṃ  taṃ
pajahatha   taṃ   vo   pahīnaṃ   hitāya   sukhāya  bhavissati  .  kiñca  bhikkhave
na   tumhākaṃ   .  rūpaṃ  bhikkhave  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ
hitāya   sukhāya   bhavissati   .   vedanā   na  tumhākaṃ  taṃ  pajahatha  sā
vo   pahīnā   hitāya   sukhāya   bhavissati   .   saññā  na  tumhākaṃ .
Saṅkhārā   na   tumhākaṃ   te  pajahatha  te  vo  pahīnā  hitāya  sukhāya
bhavissanti   .   viññāṇaṃ   na   tumhākaṃ   taṃ   pajahatha   taṃ   vo  pahīnaṃ
hitāya sukhāya bhavissati.
     [72]  Seyyathāpi  bhikkhave  yaṃ  imasmiṃ  jetavane tiṇakaṭṭhasākhāpalāsaṃ
taṃ   jano   hareyya   vā  ḍaheyya  vā  yathāpaccayaṃ  vā  kareyya  api
nu   tumhākaṃ  evamassa  amhe  jano  harati  vā  ḍahati  vā  yathāpaccayaṃ
vā  karotīti  .  no  hetaṃ  bhante  .  taṃ  kissa hetu. Na hi no etaṃ
bhante  attā  vā  attaniyaṃ  vāti  .  evameva  kho  bhikkhave  rūpaṃ  na
tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  hitāya  sukhāya  bhavissati  .  vedanā
na   tumhākaṃ   taṃ  pajahatha  sā  vo  pahīnā  hitāya  sukhāya  bhavissati .
Saññā   na   tumhākaṃ   .   saṅkhārā   na   tumhākaṃ   .  viññāṇaṃ  na
tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissatīti.
     [73]   Sāvatthiyaṃ  .  tatra  kho  .  yaṃ  bhikkhave  na  tumhākaṃ  taṃ
pajahatha   taṃ   vo   pahīnaṃ   hitāya   sukhāya  bhavissati  .  kiñca  bhikkhave
na   tumhākaṃ   .  rūpaṃ  bhikkhave  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ
hitāya    sukhāya   bhavissati   .   vedanā   na   tumhākaṃ   .   saññā
na   tumhākaṃ   .   saṅkhārā   na   tumhākaṃ   .  viññāṇaṃ  na  tumhākaṃ
taṃ   pajahatha   taṃ   vo   pahīnaṃ  hitāya  sukhāya  bhavissati  .  yaṃ  bhikkhave
na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissatīti.
     [74]  Sāvatthiyaṃ  1-  .  atha  kho  aññataro  bhikkhu  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   so   bhikkhu  bhagavantaṃ  etadavoca  sādhu  me
bhante   bhagavā   saṅkhittena   dhammaṃ   desetu   yamahaṃ   bhagavato   dhammaṃ
sutvā  eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto  vihareyyanti .
Yaṃ  kho  bhikkhu  2-  anuseti  tena  saṅkhaṃ  gacchati  yaṃ  nānuseti  na tena
saṅkhaṃ gacchatīti. Aññātaṃ bhagavā aññātaṃ sugatāti.
     {74.1}   Yathākathaṃ   pana  tvaṃ  bhikkhu  mayā  saṅkhittena  bhāsitassa
vitthārena   atthaṃ   ājānāsīti   .   rūpañce   bhante  anuseti  tena
saṅkhaṃ   gacchati   .   vedanañce   anuseti   .   saññañce  anuseti .
Saṅkhāre  ce  anuseti  .  viññāṇañce  anuseti  tena  saṅkhaṃ  gacchati.
Rūpañce  bhante  nānuseti  na  tena  saṅkhaṃ  gacchati. Vedanañce nānuseti
na  tena  saṅkhaṃ  gacchati  .  saññañce  .  saṅkhāre  ce . Viññāṇañce
@Footnote: 1 Po. sāvatthiyaṃ ārāme. Yu. sāvatthiārāme .  2 Po. bhikkhave.
Nānuseti   na   tena  saṅkhaṃ  gacchati  .  imassa  khvāhaṃ  bhante  bhagavatā
saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti.
     [75]  Sādhu  sādhu  bhikkhu  sādhu  kho  tvaṃ  bhikkhu  mayā  saṅkhittena
bhāsitassa   vitthārena   atthaṃ   ājānāsi   .  rūpañce  bhikkhu  anuseti
tena  saṅkhaṃ  gacchati  .  vedanañce  .  saññañce  .  saṅkhāre  ce .
Viññāṇañce    anuseti    tena   saṅkhaṃ   gacchati   .   rūpañce   bhikkhu
nānuseti   na   tena   saṅkhaṃ   gacchati  .  vedanañce  .  saññañce .
Saṅkhāre   ce   .  viññāṇañce  nānuseti  na  tena  saṅkhaṃ  gacchati .
Imassa   kho   bhikkhu   mayā   saṅkhittena   bhāsitassa   evaṃ  vitthārena
attho daṭṭhabboti.
     [76]  Atha  kho  so  bhikkhu  bhagavato bhāsitaṃ abhinanditvā anumoditvā
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi .
Atha   kho   so  bhikkhu  eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto
viharanto    nacirasseva   yassatthāya   kulaputtā   sammadeva   agārasmā
anagāriyaṃ     pabbajanti     tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja   vihāsi   khīṇā  jāti
vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti  abbhaññāsi .
Aññataro ca pana so bhikkhu arahataṃ ahosīti.
     [77]  Sāvatthiyaṃ  .  atha  kho  aññataro  bhikkhu  yena bhagavā .pe.
Ekamantaṃ   nisinno   kho   so   bhikkhu  bhagavantaṃ  etadavoca  sādhu  me
Bhante   bhagavā   saṅkhittena   dhammaṃ   desetu   yamahaṃ   bhagavato   dhammaṃ
sutvā  eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto  vihareyyanti .
Yaṃ   kho   bhikkhu  anuseti  taṃ  anumiyyati  1-  yaṃ  anumiyyati  tena  saṅkhaṃ
gacchati   yaṃ   nānuseti   na   taṃ   anumiyyati   yaṃ  nānumiyyati  na  tena
saṅkhaṃ gacchatīti. Aññātaṃ bhagavā aññātaṃ sugatāti.
     {77.1}   Yathākathaṃ   pana  tvaṃ  bhikkhu  mayā  saṅkhittena  bhāsitassa
vitthārena  atthaṃ  ājānāsīti  .  rūpañce  bhante  anuseti  taṃ anumiyyati
yaṃ  anumiyyati  tena  saṅkhaṃ  gacchati  .  vedanañce  anuseti  .  saññañce
anuseti  .  saṅkhāre  ce  anuseti  .  viññāṇañce anuseti taṃ anumiyyati
yaṃ  anumiyyati  tena  saṅkhaṃ  gacchati  .  rūpañce  bhante  nānuseti  na  taṃ
anumiyyati   yaṃ   nānumiyyati   na   tena   saṅkhaṃ   gacchati  .  vedanañce
nānuseti   .   saññañce   nānuseti   .  saṅkhāre  ce  nānuseti .
Viññāṇañce   nānuseti   na   taṃ   anumiyyati   yaṃ  nānumiyyati  na  tena
saṅkhaṃ   gacchati  .  imassa  khvāhaṃ  bhante  bhagavatā  saṅkhittena  bhāsitassa
evaṃ vitthārena atthaṃ ājānāmīti.
     [78]  Sādhu  sādhu  bhikkhu  sādhu  kho  tvaṃ  bhikkhu  mayā  saṅkhittena
bhāsitassa   vitthārena   atthaṃ   ājānāsi   .  rūpañce  bhikkhu  anuseti
taṃ   anumiyyati   yaṃ   anumiyyati   tena  saṅkhaṃ  gacchati  .  vedanañce .
Saññañce   .   saṅkhāre   ce  .  viññāṇañce  anuseti  taṃ  anumiyyati
yaṃ   anumiyyati   tena   saṅkhaṃ   gacchati  .  rūpañce  bhikkhu  nānuseti  na
@Footnote: 1 Ma. Yu. anumīyati. sabbattha īdisameva.
Taṃ   anumiyyati   yaṃ   nānumiyyati  na  tena  saṅkhaṃ  gacchati  .  vedanañce
nānuseti   .   saññañce   nānuseti   .  saṅkhāre  ce  nānuseti .
Viññāṇañce   nānuseti   na   taṃ   anumiyyati  yaṃ  nānumiyyati   na  tena
saṅkhaṃ   gacchati   .   imassa   kho   bhikkhu   mayā  saṅkhittena  bhāsitassa
evaṃ   vitthārena   attho   daṭṭhabboti  .pe.  aññataro  ca  pana  so
bhikkhu arahataṃ ahosīti.
     [79]   Sāvatthiyaṃ   .  atha  kho  āyasmā  ānando  sāyaṇhasamayaṃ
paṭisallānā    vuṭṭhito    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ  nisinnaṃ  kho
āyasmantaṃ   ānandaṃ   bhagavā   etadavoca   sace   taṃ   ānanda  evaṃ
puccheyyuṃ   katamesaṃ   āvuso   ānanda   dhammānaṃ   uppādo  paññāyati
vayo   paññāyati   ṭhitānaṃ   aññathattaṃ   paññāyatīti   .   evaṃ   puṭṭho
tvaṃ   ānanda   kinti   byākareyyāsīti   .   sace   maṃ  bhante  evaṃ
puccheyyuṃ   katamesaṃ   āvuso   ānanda   dhammānaṃ   uppādo  paññāyati
vayo   paññāyati   ṭhitānaṃ   aññathattaṃ   paññāyatīti   .   evaṃ   puṭṭho
ahaṃ   bhante   evaṃ   byākareyyaṃ   rūpassa   kho   āvuso   uppādo
paññāyati    vayo    paññāyati    ṭhitassa    aññathattaṃ    paññāyati  .
Vedanāya   .   saññāya   .   saṅkhārānaṃ   .   viññāṇassa   uppādo
paññāyati    vayo    paññāyati    ṭhitassa    aññathattaṃ    paññāyati  .
Imesaṃ   kho   āvuso   dhammānaṃ   uppādo  paññāyati  vayo  paññāyati
Ṭhitānaṃ   aññathattaṃ   paññāyatīti   .   evaṃ   puṭṭho  ahaṃ  bhante  evaṃ
byākareyyanti.
     [80]   Sādhu   sādhu   ānanda   rūpassa   kho  ānanda  uppādo
paññāyati    vayo    paññāyati    ṭhitassa    aññathattaṃ    paññāyati  .
Vedanāya   .   saññāya   .   saṅkhārānaṃ   .   viññāṇassa   uppādo
imesaṃ   kho   ānanda   dhammānaṃ   uppādo  paññāyati  vayo  paññāyati
ṭhitānaṃ   aññathattaṃ   paññāyatīti   .   evaṃ  puṭṭho  tvaṃ  ānanda  evaṃ
byākareyyāsīti.
     [81]   Sāvatthiyaṃ   .  ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  ānandaṃ
bhagavā  etadavoca  sace  taṃ  ānanda  evaṃ  puccheyyuṃ  katamesaṃ  āvuso
ānanda     dhammānaṃ     uppādo    paññāyittha    vayo    paññāyittha
ṭhitānaṃ   1-   aññathattaṃ   paññāyittha   .   katamesaṃ  dhammānaṃ  uppādo
paññāyissati   vayo   paññāyissati   ṭhitānaṃ   aññathattaṃ   paññāyissati .
Katamesaṃ    dhammānaṃ    uppādo   paññāyati   vayo   paññāyati   ṭhitānaṃ
aññathattaṃ    paññāyatīti    .    evaṃ   puṭṭho   tvaṃ   ānanda   kinti
byākareyyāsīti  .  sace  maṃ  bhante  evaṃ  paccheyyuṃ  katamesaṃ  āvuso
ānanda   dhammānaṃ   uppādo   paññāyittha   vayo   paññāyittha   ṭhitānaṃ
aññathattaṃ paññāyittha.
     {81.1}    Katamesaṃ    dhammānaṃ   uppādo   paññāyissati   vayo
paññāyissati       ṭhitānaṃ       aññathattaṃ       paññāyissati      .
@Footnote: 1 Ma. ṭhitassa. sabbattha īdisameva.
Katamesaṃ     dhammānaṃ     uppādo     paññāyati     vayo    paññāyati
ṭhitānaṃ   aññathattaṃ   paññāyatīti   .   evaṃ   puṭṭho  ahaṃ  bhante  evaṃ
byākareyyaṃ   yaṃ   kho   āvuso   rūpaṃ   atītaṃ   niruddhaṃ  vipariṇataṃ  tassa
uppādo     paññāyittha     vayo    paññāyittha    ṭhitassa    aññathattaṃ
paññāyittha   .   yā   vedanā   atītā   niruddhā   vipariṇatā   tassā
uppādo     paññāyittha     vayo    paññāyittha    ṭhitāya    aññathattaṃ
paññāyittha  .  yā  saññā  .  ye  saṅkhārā  atītā  niruddhā vipariṇatā
tesaṃ    uppādo   paññāyittha   vayo   paññāyittha   ṭhitānaṃ   aññathattaṃ
paññāyittha    .    yaṃ    viññāṇaṃ    atītaṃ    niruddhaṃ   vipariṇataṃ   tassa
uppādo     paññāyittha     vayo    paññāyittha    ṭhitassa    aññathattaṃ
paññāyittha   .   imesaṃ   kho   āvuso  dhammānaṃ  uppādo  paññāyittha
vayo paññāyittha ṭhitānaṃ aññathattaṃ paññāyittha.
     {81.2}  Yaṃ  kho  āvuso  rūpaṃ  ajātaṃ  apātubhūtaṃ  tassa uppādo
paññāyissati   vayo   paññāyissati   ṭhitassa   aññathattaṃ   paññāyissati .
Yā   vedanā  ajātā  apātubhūtā  tassā  uppādo  paññāyissati  vayo
paññāyissati   ṭhitāya   aññathattaṃ   paññāyissati   .   yā   saññā  .
Ye   saṅkhārā   ajātā   apātubhūtā   tesaṃ   uppādo   paññāyissati
vayo    paññāyissati    ṭhitānaṃ    aññathattaṃ    paññāyissati    .    yaṃ
viññāṇaṃ    ajātaṃ    apātubhūtaṃ   tassa   uppādo   paññāyissati   vayo
paññāyissati    ṭhitassa    aññathattaṃ    paññāyissati    .   imesaṃ   kho
Āvuso    dhammānaṃ    uppādo    paññāyissati    vayo    paññāyissati
ṭhitānaṃ aññathattaṃ paññāyissati.
     {81.3}  Yaṃ  kho āvuso rūpaṃ jātaṃ pātubhūtaṃ tassa uppādo paññāyati
vayo   paññāyati   ṭhitassa  aññathattaṃ  paññāyati  .  yā  vedanā  jātā
pātubhūtā  .pe.  yā  saññā  .  ye  saṅkhārā  jātā  pātubhūtā tesaṃ
uppādo   paññāyati   vayo   paññāyati  ṭhitānaṃ  aññathattaṃ  paññāyati .
Yaṃ    viññāṇaṃ    jātaṃ   pātubhūtaṃ   tassa   uppādo   paññāyati   vayo
paññāyati   ṭhitassa   aññathattaṃ   paññāyati   .   imesaṃ   kho   āvuso
dhammānaṃ    uppādo   paññāyati   vayo   paññāyati   ṭhitānaṃ   aññathattaṃ
paññāyatīti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti.
     [82]   Sādhu  sādhu  ānanda  yaṃ  kho  ānanda  rūpaṃ  atītaṃ  niruddhaṃ
vipariṇataṃ    tassa    uppādo   paññāyittha   vayo   paññāyittha   ṭhitassa
aññathattaṃ   paññāyittha   .   yā   vedanā   .   yā  saññā  .  ye
saṅkhārā   .   yaṃ   viññāṇaṃ   atītaṃ   niruddhaṃ  vipariṇataṃ  tassa  uppādo
paññāyittha     vayo    paññāyittha    ṭhitassa    aññathattaṃ    paññāyittha
imesaṃ    kho    ānanda    dhammānaṃ    uppādo    paññāyittha   vayo
paññāyittha ṭhitānaṃ aññathattaṃ paññāyittha.
     {82.1}   Yaṃ   kho   ānanda   rūpaṃ   ajātaṃ   apātubhūtaṃ   tassa
uppādo       paññāyissati       vayo      paññāyissati      ṭhitassa
aññathattaṃ    paññāyissati   .   yā   vedanā   .   yā   saññā  .
Ye   saṅkhārā   .   yaṃ   viññāṇaṃ   ajātaṃ  apātubhūtaṃ  tassa  uppādo
Paññāyissati       vayo       paññāyissati      ṭhitassa      aññathattaṃ
paññāyissati    .    imesaṃ    kho    ānanda    dhammānaṃ    uppādo
paññāyissati       vayo       paññāyissati      ṭhitānaṃ      aññathattaṃ
paññāyissati.
     {82.2}   Yaṃ  kho  ānanda  rūpaṃ  jātaṃ  pātubhūtaṃ  tassa  uppādo
paññāyati   vayo   paññāyati   ṭhitassa   aññathattaṃ   paññāyati   .   yā
vedanā  jātā  pātubhūtā  .pe.  yā  saññā  .  ye  saṅkhārā . Yaṃ
viññāṇaṃ   jātaṃ   pātubhūtaṃ   tassa   uppādo  paññāyati  vayo  paññāyati
ṭhitassa    aññathattaṃ   paññāyati   .   imesaṃ   kho   ānanda   dhammānaṃ
uppādo     paññāyati     vayo     paññāyati     ṭhitānaṃ    aññathattaṃ
paññāyatīti. Evaṃ puṭṭho tvaṃ ānanda evaṃ byākareyyāsīti.
     [83]  Sāvatthiyaṃ  .  tatra  kho  .  dhammānudhammapaṭipannassa  bhikkhave
bhikkhuno   ayamanudhammo   hoti   yaṃ   rūpe  nibbidābahulo  1-  vihareyya
vedanāya   nibbidābahulo   vihareyya   saññāya   nibbidābahulo  vihareyya
saṅkhāresu     nibbidābahulo     vihareyya    viññāṇe    nibbidābahulo
vihareyya   .   so   rūpe   nibbidābahulo  viharanto  .  vedanāya .
Saññāya   .   saṅkhāresu   .   viññāṇe  nibbidābahulo  viharanto  rūpaṃ
parijānāti  .  vedanaṃ  .  saññaṃ  .  saṅkhāre  .  viññāṇaṃ parijānāti.
So   rūpaṃ   parijānaṃ   .   vedanaṃ  .  saññaṃ  .  saṅkhāre  .  viññāṇaṃ
parijānaṃ     parimuccati    rūpamhā    parimuccati    vedanāya    parimuccati
saññāya      parimuccati      saṅkhārehi      parimuccati     viññāṇamhā
@Footnote: 1 Yu. sabbattha nibbidābahulanti dissati.
Parimuccati   jātiyā   jarāya   maraṇena   sokehi   paridevehi   dukkhehi
domanassehi upāyāsehi parimuccati dukkhasmāti vadāmīti.
     [84]  Sāvatthiyaṃ  .  tatra  kho  .  dhammānudhammapaṭipannassa  bhikkhave
bhikkhuno   ayamanudhammo   hoti   yaṃ   rūpe   aniccānupassī  vihareyya .
Vedanāya   .   saññāya   .   saṅkhāresu   .  viññāṇe  aniccānupassī
vihareyya   .   so   rūpe   aniccānupassī  viharanto  .  vedanāya .
Saññāya    .    saṅkhāresu   .   viññāṇe   aniccānupassī   viharanto
rūpaṃ   parijānāti   .   vedanaṃ   .   saññaṃ   .  saṅkhāre  .  viññāṇaṃ
parijānāti  .  so  rūpaṃ  parijānaṃ  .  vedanaṃ  .  saññaṃ  .  saṅkhāre.
Viññāṇaṃ     parijānaṃ     parimuccati    rūpamhā    parimuccati    vedanāya
parimuccati    saññāya    parimuccati   saṅkhārehi   parimuccati   viññāṇamhā
parimuccati   jātiyā   jarāya   maraṇena   sokehi   paridevehi   dukkhehi
domanassehi upāyāsehi parimuccati dukkhasmāti vadāmīti.
     [85]  Sāvatthiyaṃ  .  tatra  kho  .  dhammānudhammapaṭipannassa  bhikkhave
bhikkhuno   ayamanudhammo   hoti   yaṃ   rūpe   dukkhānupassī   vihareyya .
Vedanāya   .   saññāya   .   saṅkhāresu   .   viññāṇe  dukkhānupassī
vihareyya   .   so   rūpe   dukkhānupassī  viharanto   .  vedanāya .
Saññāya    .    saṅkhāresu    .   viññāṇe   dukkhānupassī   viharanto
rūpaṃ   parijānāti   .   vedanaṃ   .   saññaṃ   .  saṅkhāre  .  viññāṇaṃ
parijānāti  .  so  rūpaṃ  parijānaṃ  .  vedanaṃ  .  saññaṃ  .  saṅkhāre.
Viññāṇaṃ     parijānaṃ     parimuccati    rūpamhā    parimuccati    vedanāya
parimuccati    saññāya    parimuccati   saṅkhārehi   parimuccati   viññāṇamhā
parimuccati   jātiyā   jarāya   maraṇena   sokehi   paridevehi   dukkhehi
domanassehi upāyāsehi parimuccati dukkhasmāti vadāmīti.
     [86]  Sāvatthiyaṃ  .  tatra  kho  .  dhammānudhammapaṭipannassa  bhikkhave
bhikkhuno   ayamanudhammo   hoti   yaṃ   rūpe   anattānupassī  vihareyya .
Vedanāya   .   saññāya   .   saṅkhāresu   .  viññāṇe  anattānupassī
vihareyya  .  so  1-  rūpe  anattānupassī  viharanto  .  vedanāya .
Saññāya    .    saṅkhāresu   .   viññāṇe   anattānupassī   viharanto
rūpaṃ   parijānāti   .   vedanaṃ   .   saññaṃ   .  saṅkhāre  .  viññāṇaṃ
parijānāti  .  so  rūpaṃ  parijānaṃ  .  vedanaṃ  .  saññaṃ  .  saṅkhāre.
Viññāṇaṃ     parijānaṃ     parimuccati    rūpamhā    parimuccati    vedanāya
parimuccati    saññāya    parimuccati   saṅkhārehi   parimuccati   viññāṇamhā
parimuccati   jātiyā   jarāya   maraṇena   sokehi   paridevehi   dukkhehi
domanassehi upāyāsehi parimuccati dukkhasmāti vadāmīti.
                    Natumhākavaggo catuttho.
                         Tassuddānaṃ
         natumhākena dve vuttā      bhikkhūhi apare duve
         ānandena ca dve vuttā     anudhammehi dve dukāti.
                      ------------
@Footnote: 1 Ma. yo.



             The Pali Tipitaka in Roman Character Volume 17 page 42-52. https://84000.org/tipitaka/read/roman_item.php?book=17&item=71&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=71&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=71&items=16              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=71&items=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=71              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]