ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [607]    Sāvatthī    .   samādhismiṃ   ārammaṇakusalo   hoti   na
samādhismiṃ   gocarakusalo   .  samādhismiṃ  gocarakusalo  hoti  na  samādhismiṃ
ārammaṇakusalo    .    neva    samādhismiṃ   ārammaṇakusalo   hoti   na
Samādhismiṃ    gocarakusalo    .   samādhismiṃ   ārammaṇakusalo   ca   hoti
samādhismiṃ   gocarakusalo   ca   .   tatra  bhikkhave  yvāyaṃ  jhāyī  .pe.
Uttamo ca pavaro cāti.
     [608]   Sāvatthī   .  samādhismiṃ  gocarakusalo  hoti  na  samādhismiṃ
abhinīhārakusalo   .   samādhismiṃ   abhinīhārakusalo   hoti   na   samādhismiṃ
gocarakusalo   .   neva   samādhismiṃ   gocarakusalo   hoti  na  samādhismiṃ
abhinīhārakusalo    .    samādhismiṃ   gocarakusalo   ca   hoti   samādhismiṃ
abhinīhārakusalo   ca   .   seyyathāpi  bhikkhave  gavā  khīraṃ  khīramhā  dadhi
dadhimhā    navanītaṃ    navanītamhā   sappi   sappimhā   sappimaṇḍo   tatra
aggamakkhāyati  evameva  kho  bhikkhave  yvāyaṃ  jhāyī samādhismiṃ gocarakusalo
ca   samādhismiṃ   abhinīhārakusalo   ca   .   ayaṃ   imesaṃ  catunnaṃ  jhāyīnaṃ
.pe. Uttamo ca pavaro cāti.
     [609]  Sāvatthī  .  samādhismiṃ  abhinīhārakusalo  hoti  na  samādhismiṃ
sakkaccakārī  .  samādhismiṃ  sakkaccakārī hoti na samādhismiṃ abhinīhārakusalo.
Neva   samādhismiṃ   abhinīhārakusalo   hoti  na  samādhismiṃ  sakkaccakārī .
Samādhismiṃ  abhinīhārakusalo  ca  hoti  samādhismiṃ  sakkaccakārī  ca  .  tatra
bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti.
     [610]   Sāvatthī   .  samādhismiṃ  sakkaccakārī  hoti  na  samādhismiṃ
sātaccakārī  .  samādhismiṃ  sātaccakārī  hoti  na samādhismiṃ sakkaccakārī.
Neva   samādhismiṃ   sakkaccakārī   hoti   na   samādhismiṃ  sātaccakārī .
Samādhismiṃ   sakkaccakārī   ca   hoti   samādhismiṃ   sātaccakārī   ca  .
Tatra bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti.



             The Pali Tipitaka in Roman Character Volume 17 page 337-339. https://84000.org/tipitaka/read/roman_item.php?book=17&item=607&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=607&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=607&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=607&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=607              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]