ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [528]   Sāvatthī  .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ
etadavoca   ko  nu  kho  bhante  hetu  ko  paccayo  yena  midhekacco
kāyassa    bhedā    paraṃ    maraṇā    aṇḍajānaṃ    nāgānaṃ    sahabyataṃ
upapajjatīti   .  idha  bhikkhu  ekacco  kāyena  dvayakārī  hoti  vācāya
dvayakārī    manasā   dvayakārī   tassa   sutaṃ   hoti   aṇḍajā   nāgā
dīghāyukā    vaṇṇavanto   sukhabahulāti   .   tassa   evaṃ   hoti   aho
vatāhaṃ   kāyassa   bhedā   paraṃ   maraṇā   aṇḍajānaṃ   nāgānaṃ  sahabyataṃ
upapajjeyyanti   .   so   annaṃ  deti  pānaṃ  deti  vatthaṃ  deti  yānaṃ
deti   mālaṃ   deti  gandhaṃ  deti  vilepanaṃ  deti  seyyaṃ  deti  āvasathaṃ
deti   padīpeyyaṃ  deti  .  so  kāyassa  bhedā  paraṃ  maraṇā  aṇḍajānaṃ
nāgānaṃ   sahabyataṃ   upapajjati   .  ayaṃ  kho  bhikkhu  hetu  ayaṃ  paccayo
Yena   midhekacco   kāyassa   bhedā   paraṃ   maraṇā  aṇḍajānaṃ  nāgānaṃ
sahabyataṃ upapajjatīti.



             The Pali Tipitaka in Roman Character Volume 17 page 302-303. https://84000.org/tipitaka/read/roman_item.php?book=17&item=528&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=17&item=528&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=528&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=528&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=528              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]