![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[528] Sāvatthī . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti . idha bhikkhu ekacco kāyena dvayakārī hoti vācāya dvayakārī manasā dvayakārī tassa sutaṃ hoti aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyyanti . so annaṃ deti pānaṃ deti vatthaṃ deti yānaṃ deti mālaṃ deti gandhaṃ deti vilepanaṃ deti seyyaṃ deti āvasathaṃ deti padīpeyyaṃ deti . so kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati . ayaṃ kho bhikkhu hetu ayaṃ paccayo Yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.The Pali Tipitaka in Roman Character Volume 17 page 302-303. http://www.84000.org/tipitaka/read/roman_item.php?book=17&item=528&items=1 Classified by [Item Number] :- http://www.84000.org/tipitaka/read/roman_item.php?book=17&item=528&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://www.84000.org/tipitaka/read/pali_item.php?book=17&item=528&items=1 Compare with The Royal Version of Thai Tipitaka :- http://www.84000.org/tipitaka/read/byitem.php?book=17&item=528&items=1 Study Atthakatha :- http://www.84000.org/tipitaka/attha/attha.php?b=17&i=528 Contents of The Tipitaka Volume 17 http://www.84000.org/tipitaka/read/?index_17
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com