ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [29]   Ko   ca   bhikkhave  rūpassa  atthaṅgamo  ko  vedanāya .
Ko   saññāya   .  ko  saṅkhārānaṃ  .  ko  viññāṇassa  atthaṅgamo .
Idha   bhikkhave   nābhinandati   nābhivadati   nājjhosāya   tiṭṭhati  .  kiñca
nābhinandati nābhivadati nājjhosāya tiṭṭhati.
     {29.1}    Rūpaṃ    nābhinandati   nābhivadati   nājjhosāya   tiṭṭhati
tassa     rūpaṃ   anabhinandato   anabhivadato   anajjhosāya   tiṭṭhato   yā
rūpe    nandi    sā   nirujjhati   tassa   nandinirodhā   upādānanirodho
upādānanirodhā     bhavanirodho     .pe.     evametassa    kevalassa
dukkhakkhandhassa nirodho hoti.
     {29.2}   Vedanaṃ   nābhinandati   nābhivadati   nājjhosāya   tiṭṭhati
tassa   vedanaṃ   anabhinandato   anabhivadato   anajjhosāya   tiṭṭhato   yā
vedanāya   nandi   sā   nirujjhati   tassa   nandinirodhā  upādānanirodho
upādānanirodhā     bhavanirodho     bhavanirodhā    jātinirodho    .pe.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
     {29.3}  Saññaṃ  nābhinandati  .pe.  saṅkhāre  nābhinandati nābhivadati
nājjhosāya  tiṭṭhati  tassa  saṅkhāre  anabhinandato  anabhivadato anajjhosāya
tiṭṭhato   yā   saṅkhāresu   nandi   sā   nirujjhati   tassa  nandinirodhā
upādānanirodho    upādānanirodhā   bhavanirodho    .pe.   evametassa
kevalassa    dukkhakkhandhassa   nirodho   hoti   .   viññāṇaṃ   nābhinandati
Nābhivadati     nājjhosāya    tiṭṭhati    tassa    viññāṇaṃ    anabhinandato
anabhivadato    anajjhosāya    tiṭṭhato    yā    viññāṇe   nandi   sā
nirujjhati      tassa      nandinirodhā      upādānanirodho      .pe.
Evametassa  kevalassa dukkhakkhandhassa nirodho hoti.
     {29.5}  Ayaṃ  bhikkhave  rūpassa  atthaṅgamo ayaṃ vedanāya atthaṅgamo
ayaṃ   saññāya   atthaṅgamo  ayaṃ  saṅkhārānaṃ  atthaṅgamo  ayaṃ  viññāṇassa
atthaṅgamoti.



             The Pali Tipitaka in Roman Character Volume 17 page 19-20. https://84000.org/tipitaka/read/roman_item.php?book=17&item=29&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=29&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=29&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=29&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=29              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]