ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

page175.

[248] Sāvatthī . atha kho aññataro bhikkhu .pe. ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca atthi nu kho bhante kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati . atthi nu kho bhante kāci vedanā yā vedanā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassati . Atthi nu kho bhante kāci saññā yā saññā .pe. atthi nu kho bhante keci saṅkhārā ye saṅkhārā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti . atthi nu kho bhante kiñci viññāṇaṃ yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatīti . natthi kho bhikkhu kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati . Natthi kho bhikkhu kāci vedanā . kāci saññā . keci saṅkhārā. Kiñci viññāṇaṃ yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati 1-. [249] Atha kho bhagavā parittaṃ gomayapiṇḍaṃ pāṇinā gahetvā taṃ bhikkhuṃ etadavoca ettakopi kho bhikkhu attabhāvapaṭilābho natthi nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati . Ettako cepi bhikkhu attabhāvapaṭilābho abhavissa nicco dhuvo sassato avipariṇāmadhammo na yidaṃ brahmacariyavāso paññāyetha sammādukkhakkhayāya . yasmā ca kho bhikkhu ettakopi @Footnote: 1 Ma. Yu. ṭhassatīti.

--------------------------------------------------------------------------------------------- page176.

Attabhāvapaṭilābho natthi nicco dhuvo sassato avipariṇāmadhammo tasmā brahmacariyavāso paññāyati sammādukkhakkhayāya. [250] Bhūtapubbāhaṃ bhikkhu rājā ahosiṃ khattiyo muddhāvasitto. Tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti nagarasahassāni ahesuṃ kusāvatirājadhānippamukhāni 1- . Tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti pāsādasahassāni ahesuṃ dhammapāsādappamukhāni . tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti kūṭāgārasahassāni ahesuṃ mahābyūhakūṭāgārappamukhāni . tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti pallaṅkasahassāni ahesuṃ dantamayāni sāramayāni sovaṇṇamayāni rūpiyamayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni 2- sauttaracchadāni ubhatolohitakūpadhānāni . tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti nāgasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. {250.1} Tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti assasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni . tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti rathasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni @Footnote: 1 Yu. kusāvatināma . 2 Po. kadalipittapaccattharaṇāni.

--------------------------------------------------------------------------------------------- page177.

Paṭicchannāni vejayantarathappamukhāni . tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti maṇisahassāni ahesuṃ maṇiratanappamukhāni . tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti itthīsahassāni ahesuṃ bhaddādevippamukhāni 1-. Tassa mayhaṃ bhikkhu .pe. caturāsīti khattiyasahassāni ahesuṃ anuyantāni pariṇāyakaratanappamukhāni . tassa mayhaṃ bhikkhu .pe. Caturāsīti dhenusahassāni ahesuṃ dukulasandanāni kaṃsūpadharaṇāni 2- . Tassa mayhaṃ bhikkhu .pe. caturāsīti vatthakoṭisahassāni ahesuṃ khomasukhumāni koseyyasukhumāni kambalasukhumāni kappāsikasukhumāni . Tassa mayhaṃ bhikkhu .pe. caturāsīti thālipākasahassāni ahesuṃ sāyaṃ pātaṃ bhattābhihāro abhihariyittha. [251] Tesaṃ kho pana bhikkhu caturāsītiyā nagarasahassānaṃ ekaññeva taṃ nagaraṃ hoti yamahaṃ tena samayena ajjhāvasāmi kusāvatī rājadhānī. Tesaṃ kho pana bhikkhu caturāsītiyā pāsādasahassānaṃ eko yeva so pāsādo hoti yamahaṃ tena samayena ajjhāvasāmi dhammo pāsādo . tesaṃ kho pana bhikkhu caturāsītiyā kūṭāgārasahassānaṃ ekaññeva taṃ kūṭāgāraṃ hoti yamahaṃ tena samayena ajjhāvasāmi mahābyūhaṃ kūṭāgāraṃ . tesaṃ kho pana bhikkhu caturāsītiyā pallaṅkasahassānaṃ eko yeva so pallaṅko hoti yamahaṃ tena samayena paribhuñjāmi dantamayo vā sāramayo vā @Footnote: 1 Po. Ma. Yu. subhaddā- . 2 Po. kaṃsucanāraṇāni. Yu. kaṃsu ....

--------------------------------------------------------------------------------------------- page178.

Suvaṇṇamayo vā rūpiyamayo vā . tesaṃ kho pana bhikkhu caturāsītiyā nāgasahassānaṃ eko yeva so nāgo hoti yamahaṃ tena samayena abhirūhāmi uposatho nāgarājā. {251.1} Tesaṃ kho pana bhikkhu caturāsītiyā assasahassānaṃ eko yeva so asso hoti yamahaṃ tena samayena abhirūhāmi balāho 1- assarājā. Tesaṃ kho pana bhikkhu caturāsītiyā rathasahassānaṃ eko yeva so ratho hoti yamahaṃ tena samayena abhirūhāmi vejayanto ratho . tesaṃ kho pana bhikkhu caturāsītiyā itthīsahassānaṃ ekā yeva sā itthī hoti yā maṃ tena samayena paccupaṭṭhāti khattiyā vā velāmikā vā . tesaṃ kho pana bhikkhu caturāsītiyā vatthakoṭisahassānaṃ ekaññeva taṃ vatthayugaṃ hoti yamahaṃ tena samayena paridahāmi khomasukhumaṃ vā koseyyasukhumaṃ vā kambalasukhumaṃ vā kappāsikasukhumaṃ vā . tesaṃ kho pana bhikkhu caturāsītiyā thālipākasahassānaṃ eko yeva so thālipāko hoti yato nāḷikodanaparamaṃ bhuñjāmi tadupiyaṃ ca sūpabyañjanaṃ 2- . Iti kho bhikkhu sabbe te saṅkhārā atītā niruddhā vipariṇatā evaṃ aniccā kho bhikkhu saṅkhārā evaṃ addhuvā kho bhikkhu saṅkhārā evaṃ anassāsikā kho bhikkhu sabbe 3- saṅkhārā . yāvañcidaṃ bhikkhu alameva sabbasaṅkhāresu 4- nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti.


             The Pali Tipitaka in Roman Character Volume 17 page 175-178. https://84000.org/tipitaka/read/roman_item.php?book=17&item=248&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=248&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=248&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=248&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=248              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]