ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [241]  Seyyathāpi  bhikkhave  uppalaṃ  vā  padumaṃ  vā  puṇḍarīkaṃ  vā
udake   jātaṃ   udake  saṃvaḍḍhaṃ  1-  udakā  accuggamma  ṭhāti  anupalittaṃ
udakena  .  evameva  kho  bhikkhave  tathāgato  loke  jāto 2- loke
saṃvaḍḍho 3- lokaṃ abhibhuyya viharati anupalitto lokenāti.
     [242]  Ekaṃ  samayaṃ  bhagavā  ayujjhāyaṃ  4-  viharati  gaṅgāya nadiyā
tīre   .   tatra   kho   bhagavā  bhikkhū  āmantesi  seyyathāpi  bhikkhave
ayaṃ   gaṅgā   nadī   mahantaṃ  pheṇapiṇḍaṃ  5-  āvaheyya  tamenaṃ  cakkhumā
puriso  passeyya  nijjhāyeyya  yoniso  upaparikkheyya  tassa  6- passato
nijjhāyato   yoniso   upaparikkhato   rittakaññeva  khāyeyya  tucchakaññeva
khāyeyya    asārakaññeva   khāyeyya   kiñhi  siyā  bhikkhave  pheṇapiṇḍe
sāro  .  evameva  kho  bhikkhave  yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ 7-
.pe.   yaṃ   dūre   santike  vā  taṃ  bhikkhu  passati  nijjhāyati  yoniso
upaparikkhati    tassa    passato    nijjhāyato    yoniso    upaparikkhato
rittakaññeva    khāyati    tucchakaññeva    khāyati   asārakaññeva   khāyati
kiñhi siyā bhikkhave rūpe sāro.
     [243]  Seyyathāpi  bhikkhave  saradasamaye thullaphusitake deve vassante
udake   udakapubbuḷaṃ   8-  uppajjati  ceva  nirujjhati  ca  tamenaṃ  cakkhumā
@Footnote: 1 saṃvaddhanti pāṭho .  2 Po. Yu. loke jātoti dve pāṭhā na dissati.
@3 saṃvaddhoti vā pāṭho .  4 Yu. ayojjhāyaṃ .  5 Po. pheṇupiṇḍaṃ.
@6 Ma. Yu. tanti dissati. 7 Yu. atitānāgataṃ .  8 udakabubbuḷantipi pāṭho.
Puriso   passeyya   nijjhāyeyya   yoniso  upaparikkheyya  tassa  passato
nijjhāyato   yoniso   upaparikkhato   rittakaññeva  khāyeyya  tucchakaññeva
khāyeyya   asārakaññeva   khāyeyya   kiñhi  siyā  bhikkhave  udakapubbuḷe
sāro  .  evameva  kho bhikkhave yā kāci vedanā atītānāgatapaccuppannā
.pe.   yā   dūre  santike  vā  taṃ  bhikkhu  passati  nijjhāyati  yoniso
upaparikkhati    tassa    passato    nijjhāyato    yoniso    upaparikkhato
rittakaññeva      khāyati      tucchakaññeva     khāyati     asārakaññeva
khāyati kiñhi siyā bhikkhave vedanāya sāro.
     [244]   Seyyathāpi   bhikkhave   gimhānaṃ   pacchime   māse  ṭhite
majjhantike  kāle  marīci  1-  phandati  tamenaṃ  cakkhumā  puriso  passeyya
nijjhāyeyya    yoniso    upaparikkheyya    tassa   passato   nijjhāyato
yoniso   upaparikkhato   rittakaññeva   khāyeyya   .pe.   kiñhi   siyā
bhikkhave marīcikāya sāro. Evameva kho bhikkhave yā kāci saññā .pe.
     [245]    Seyyathāpi   bhikkhave   puriso   sāratthiko   sāragavesī
sārapariyesanaṃ  caramāno  tiṇhaṃ  kudhāriṃ  ādāya  vanaṃ  paviseyya  so tattha
passeyya   mahantaṃ   kadalikkhandhaṃ   ujuṃ   navaṃ   akukkujakajātaṃ  2-  tamenaṃ
mūle   chindeyya   mūle   chetvā   agge   chindeyya  agge  chetvā
pattavaṭṭiṃ    vinibbhujjeyya    so    tattha    pattavaṭṭiṃ    vinibbhujjanto
@Footnote: 1 Ma. Yu. marīcikā. 2 Sī. akukkajātaṃ. Po. akatajajātaṃ. Ma. akukkukajātaṃ.
Phegguṃpi   nādhigaccheyya   kuto  sāraṃ  tamenaṃ  cakkhumā  puriso  passeyya
nijjhāyeyya    yoniso    upaparikkheyya    tassa   passato   nijjhāyato
yoniso   upaparikkhato   rittakaññeva   khāyeyya   tucchakaññeva  khāyeyya
asārakaññeva   khāyeyya   kiñhi  siyā  bhikkhave  kadalikkhandhe  sāro .
Evameva   kho   bhikkhave   ye  keci  saṅkhārā  atītānāgatapaccuppannā
.pe.   ye   dūre  santike  vā  taṃ  bhikkhu  passati  nijjhāyati  yoniso
upaparikkhati    tassa    passato    nijjhāyato    yoniso    upaparikkhato
rittakaññeva    khāyati    tucchakaññeva    khāyati   asārakaññeva   khāyati
kiñhi siyā bhikkhave saṅkhāresu sāro.
     [246]   Seyyathāpi  bhikkhave  māyākāro  vā  māyākārantevāsī
vā  cātummahāpathe  1-  māyaṃ  vidaṃseyya  tamenaṃ cakkhumā puriso passeyya
nijjhāyeyya    yoniso    upaparikkheyya    tassa   passato   nijjhāyato
yoniso   upaparikkhato   rittakaññeva   khāyeyya   tucchakaññeva  khāyeyya
asārakaññeva   khāyeyya   kiñhi   siyā   bhikkhave   māyāya  sāro .
Evameva    kho    bhikkhave   yaṅkiñci   viññāṇaṃ   atītānāgatapaccuppannaṃ
.pe.   yaṃ   dūre   santike  vā  taṃ  bhikkhu  passati  nijjhāyati  yoniso
upaparikkhati    tassa    passato    nijjhāyato    yoniso    upaparikkhato
rittakaññeva    khāyati    tucchakaññeva    khāyati   asārakaññeva   khāyati
kiñhi   siyā   bhikkhave   viññāṇe   sāro   .   evaṃ  passaṃ  bhikkhave
sutavā   ariyasāvako   rūpasmiṃpi   nibbindati  vedanāyapi  .  saññāyapi .
@Footnote: 1 Yu. mahāpathe.
Saṅkhāresupi   .   viññāṇasmiṃpi   nibbindati   nibbindaṃ   virajjati  virāgā
vimuccati    .    vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti   .pe.   nāparaṃ
itthattāyāti pajānātīti.
    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ   etadavoca
satthā



             The Pali Tipitaka in Roman Character Volume 17 page 171-174. https://84000.org/tipitaka/read/roman_item.php?book=17&item=241&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=241&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=241&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=241&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=241              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]