ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [194]  Sāvatthiyaṃ  viharati  .  ārāme  .  tena  kho pana samayena
āyasmā    tisso    bhagavato    pitucchāputto    sambahulānaṃ    bhikkhūnaṃ
evamāroceti   api   me   āvuso   madhurakajāto  viya  kāyo  disāpi
me   na   pakkhāyanti   dhammāpi   maṃ   4-  nappaṭibhanti  thīnamiddhañca  me
cittaṃ   pariyādāya   tiṭṭhati  anabhirato  ca  5-  brahmacariyaṃ  carāmi  hoti
ca me dhammesu vicikicchāti.
     [195]   Atha   kho   sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  āyasmā  bhante  tisso
bhagavato   pitucchāputto   sambahulānaṃ   bhikkhūnaṃ   evamāroceti  api  me
āvuso   madhurakajāto  viya  kāyo  disāpi  me  na  pakkhāyanti  dhammāpi
maṃ   nappaṭibhanti   thīnamiddhañca   me   cittaṃ  pariyādāya  tiṭṭhati  anabhirato
ca brahmacariyaṃ carāmi hoti ca me dhammesu vicikicchāti.
     {195.1}  Atha  kho  bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu
mama  vacanena  tissaṃ  bhikkhuṃ āmantehi satthā taṃ āvuso tissa āmantetīti.
Evaṃ  bhanteti  kho  so  bhikkhu  bhagavato  paṭissutvā  yenāyasmā  tisso
@Footnote: 1 Ma. Yu. pajānātīti .   2 Ma. Yu. idañca pana .  3 Yu. abhisametoti.
@4 Po. me nappaṭilabhanti .  5 Po. va.
Tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ   tissaṃ   etadavoca   satthā
taṃ   āvuso   tissa   āmantetīti   .  evaṃ  āvusoti  kho  āyasmā
tisso    tassa    bhikkhuno    paṭissutvā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   tissaṃ   bhagavā   etadavoca  saccaṃ  kira  tvaṃ
tissa  sambahulānaṃ  bhikkhūnaṃ  evamārocesi  api  me  āvuso  madhurakajāto
viya  kāyo  .pe.  hoti  ca  me  dhammesu  vicikicchāti. Evaṃ bhante.
Taṃ    kiṃ    maññasi   tissa   rūpe   avītarāgassa   1-   avītatacchandassa
avītapemassa     avītapipāsassa    avītapariḷāhassa    avītataṇhassa    tassa
rūpassa      vipariṇāmaññathābhāvā      uppajjanti      sokaparidevadukkha-
domanassupāyāsāti. Evaṃ bhante.
     {195.2}  Sādhu  sādhu  tissa  evaṃ  hetaṃ  tissa hoti yathātaṃ rūpe
avītarāgassa  .  vedanāya  .  saññāya  .  saṅkhāresu avītarāgassa .pe.
Tesaṃ   saṅkhārānaṃ   vipariṇāmaññathābhāvā   uppajjanti   sokaparidevadukkha-
domanassupāyāsāti  .  evaṃ  bhante . Sādhu sādhu tissa evaṃ hetaṃ tissa
hoti   yathātaṃ   saṅkhāresu   avītarāgassa   .   viññāṇe   avītarāgassa
avītacchandassa       avītapemassa      avītapipāsassa      avītapariḷāhassa
avītataṇhassa     tassa    viññāṇassa    pariṇāmaññathābhāvā    uppajjanti
sokaparidevadukkhadomanassupāyāsāti   .   evaṃ   bhante   .  sādhu  sādhu
tissa evaṃ hetaṃ tissa hoti yathātaṃ viññāṇe avītarāgassa.
@Footnote: 1 Po. Ma. Yu. avigatarāgassa ... avigatataṇhassa .  2 Po. yathābhūtaṃ.
     [196]   Taṃ   kiṃ   maññasi   tissa   rūpe  vītarāgassa  vītacchandassa
vītapemassa    vītapipāsassa    vītapariḷāhassa   vītataṇhassa   tassa   rūpassa
vipariṇāmaññathābhāvā   uppajjanti   sokaparidevadukkhadomanassupāyāsāti  .
No  hetaṃ  bhante  .  sādhu  sādhu  tissa  evaṃ  hetaṃ  tissa hoti yathātaṃ
rūpe  vītarāgassa  .  vedanāya  .  saññāya  .  saṅkhāresu . Viññāṇe
vītarāgassa    vītacchandassa    vītapemassa    vītapipāsassa    vītapariḷāhassa
vītataṇhassa        tassa        viññāṇassa        vipariṇāmaññathābhāvā
uppajjanti     sokaparidevadukkhadomanassupāyāsāti     .    no    hetaṃ
bhante  .  sādhu  sādhu  tissa  evaṃ  hetaṃ  tissa  hoti  yathātaṃ viññāṇe
vītarāgassa   .  taṃ  kiṃ  maññasi  tissa  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante   .pe.  vedanā  .  saññā  .  saṅkhārā  .  viññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti  .  aniccaṃ  bhante  .pe.  tasmā  tiha .
Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānāti.
     [197]   Seyyathāpi   1-   tissa   dve   purisā  eko  puriso
amaggakusalo  eko  puriso  maggakusalo  tamenaṃ  so  amaggakusalo  puriso
amuṃ   maggakusalaṃ   purisaṃ  maggaṃ  puccheyya  so  evaṃ  vadeyya  evaṃ  2-
bho   purisa   ayaṃ   maggo   tena  muhuttaṃ  gaccha  tena  muhuttaṃ  gantvā
dakkhissasi   dvedhāpathaṃ   3-  tattha  vāmaṃ  muñcitvā  dakkhiṇaṃ  gaṇha  tena
muhuttaṃ    gaccha   tena   muhuttaṃ   gantvā   dakkhissasi   tibbaṃ   vanasaṇḍaṃ
tena   muhuttaṃ   gaccha   tena   muhuttaṃ  gantvā  dakkhissasi  mahantaṃ  ninnaṃ
@Footnote: 1 Yu. seyyathāpissa .  2 Ma. ehi .  3 Yu. dvidhāpathaṃ.
Pallalaṃ    tena    muhuttaṃ   gaccha   tena   muhuttaṃ   gantvā   dakkhissasi
sobbhaṃ    papātaṃ    tena    muhuttaṃ    gaccha   tena   muhuttaṃ   gantvā
dakkhissasi samaṃ bhūmibhāgaṃ ramaṇīyaṃ 1-.
     {197.1}  Upamā  kho  myāyaṃ  tissa  katā  atthassa  viññāpanāya
ayaṃ  cevettha  attho  .  puriso  amaggakusaloti  kho  tissa puthujjanassetaṃ
adhivacanaṃ  .  puriso  maggakusaloti  kho  tissa tathāgatassetaṃ adhivacanaṃ arahato
sammāsambuddhassa  .  dvedhāpathoti  kho  tissa  vicikicchāyetaṃ  adhivacanaṃ .
Vāmo   maggoti   kho  tissa  aṭṭhaṅgikassetaṃ  micchāmaggassa  adhivacanaṃ .
Seyyathīdaṃ  .  micchādiṭṭhiyā  .pe.  micchāsamādhissa  .  dakkhiṇo  maggoti
kho   tissa  ariyassetaṃ  aṭṭhaṅgikassa  maggassa  adhivacanaṃ  .  seyyathīdaṃ .
Sammādiṭṭhiyā   .pe.   sammāsamādhissa   .   tibbo   vanasaṇḍoti   kho
tissa   avijjāyetaṃ   adhivacanaṃ   .   mahantaṃ  ninnaṃ  pallalanti  kho  tissa
kāmānametaṃ  adhivacanaṃ  .  sobbho  papātoti  kho  tissa kodhupāyāsassetaṃ
adhivacanaṃ   .   samo   bhūmibhāgo   ramaṇīyoti   kho   tissa  nibbānassetaṃ
adhivacanaṃ   .   abhirama   tissa  abhirama  tissa  ahamovādena  ahamanuggahena
ahamanusāsaniyāti   2-   .   idamavoca   bhagavā  .  attamano  āyasmā
tisso bhagavato bhāsitaṃ abhinandīti.



             The Pali Tipitaka in Roman Character Volume 17 page 129-132. https://84000.org/tipitaka/read/roman_item.php?book=17&item=194&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=194&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=194&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=194&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=194              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]