ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [170]   Ekaṃ   samayaṃ  bhagavā  kosambiyaṃ  viharati  ghositārāme .
@Footnote:[1] Ma. Yu. khosaddo dissati .   2 Ma. Yu. assaṃ .    3 Ma. ahañhi.
@4 Ma. assāti.
Atha   kho   bhagavā   pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya  kosambiṃ
piṇḍāya     pāvisi     kosambiyaṃ     piṇḍāya    caritvā    pacchābhattaṃ
piṇḍapātapaṭikkanto    sāmaṃ    senāsanaṃ   saṃsāmetvā   pattacīvaramādāya
anāmantetvā     upaṭṭhāke     anapaloketvā    bhikkhusaṅghaṃ    eko
adutiyo cārikaṃ pakkāmi.
     [171]   Atha   kho   aññataro   bhikkhu   acirapakkantassa   bhagavato
yenāyasmā     ānando    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
ānandaṃ   etadavoca   ehāvuso  1-  ānanda  bhagavā  sāmaṃ  senāsanaṃ
saṃsāmetvā   pattacīvaramādāya  anāmantetvā  upaṭṭhāke  anapaloketvā
bhikkhusaṅghaṃ   eko   adutiyo   cārikaṃ   pakkantoti   .   yasmiṃ  āvuso
samaye    bhagavā    sāmaṃ    senāsanaṃ    saṃsāmetvā   pattacīvaramādāya
anāmantetvā   upaṭṭhāke   anapaloketvā   bhikkhusaṅghaṃ  eko  adutiyo
cārikaṃ   pakkamati  2-  ekova  bhagavā  tasmiṃ  samaye  viharitukāmo  hoti
na bhagavā tasmiṃ samaye kenaci anubandhitabbo hotīti.
     [172]   Atha   kho   bhagavā   anupubbena  cārikaṃ  caramāno  yena
pālileyyakaṃ   3-  tadavasari  .  tatra  sudaṃ  bhagavā  pālileyyake  viharati
bhaddasālamūle   .   atha   kho   sambahulā  bhikkhū  yenāyasmā  ānando
tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmatā   ānandena   saddhiṃ  sammodiṃsu
sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā  kho  te  bhikkhū  āyasmantaṃ  ānandaṃ  etadavocuṃ  cirassutā  4-
@Footnote: 1 Ma. Yu. esāvuso .  2 Yu. pakkāmi .  3 Sī. pārileyyakaṃ.
@4 Ma. cirassaṃ sutā.
Kho   no   āvuso   ānanda   bhagavato  sammukhā  dhammī  kathā  icchāma
mayaṃ   āvuso   ānanda  bhagavato  sammukhā  dhammiṃ  kathaṃ  sotunti  .  atha
kho   āyasmā   ānando   tehi   bhikkhūhi   saddhiṃ   yena  pālileyyakaṃ
bhaddasālamūlaṃ    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinne  kho  te  bhikkhū
bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
     [173]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno evañcetaso
parivitakko   udapādi   kathaṃ   nu   kho  jānato  kathaṃ  passato  anantarā
āsavānaṃ   khayo   hotīti  .  atha  kho  bhagavā  tassa  bhikkhuno  cetasā
cetoparivivitakkamaññāya    bhikkhū    1-   āmantesi   vicayaso   desito
bhikkhave    mayā   dhammo   vicayaso   desitā   cattāro   satipaṭṭhānā
vicayaso   desitā   cattāro  sammappadhānā  vicayaso  desitā  cattāro
iddhipādā    vicayaso    desitāni   pañcindriyāni   vicayaso   desitāni
pañca   balāni   vicayaso   desitā   satta  bojjhaṅgā  vicayaso  desito
ariyo  aṭṭhaṅgiko  maggo  .  evaṃ  vicayaso [2]- desito bhikkhave mayā
dhammo  evaṃ  vicayaso  desito  3-  kho  bhikkhave  mayā  dhammo . Atha
ca   panidhekaccassa   bhikkhuno   evaṃ   cetaso  parivitakko  udapādi  kathaṃ
nu kho jānato kathaṃ passato anantarā āsavānaṃ khayo hotīti.
     [174]  Kathañca  bhikkhave  jānato  kathaṃ  passato  anantarā āsavānaṃ
khayo   hoti   .  idha  bhikkhave  assutavā  puthujjano  ariyānaṃ  adassāvī
@Footnote: 1 Po. bhikkhuṃ .  2 Yu. khosaddo dissati .  3 Ma. Yu. desite- dhamme.
Ariyadhammassa    akovido   ariyadhamme   avinīto   sappurisānaṃ   adassāvī
.pe.   sappurisadhamme   avinīto   rūpaṃ   attato   samanupassati   .  yā
kho  pana  sā  bhikkhave  samanupassanā  saṅkhāro  so . So pana saṅkhāro
kiṃnidāno   kiṃsamudayo   kiṃjātiko   kiṃpabhavo   1-  .  avijjāsamphassajena
bhikkhave   vedayitena   phuṭṭhassa  assutavato  puthujjanassa  uppannā  taṇhā
tatojo  so  saṅkhāro  .  iti kho bhikkhave sopi [2]- saṅkhāro anicco
saṅkhato     paṭiccasamuppanno     sāpi    taṇhā    aniccā    saṅkhatā
paṭiccasamuppannā   sāpi   vedanā   .  sopi  phasso  .  sāpi  avijjā
aniccā   saṅkhatā   paṭiccasamuppannā   .  evaṃpi  kho  bhikkhave  jānato
evaṃ passato anantarā āsavānaṃ khayo hoti.



             The Pali Tipitaka in Roman Character Volume 17 page 114-117. https://84000.org/tipitaka/read/roman_item.php?book=17&item=170&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=170&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=170&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=170&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=170              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]