ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [140]   Sāvatthiyaṃ  .  ārāme  .  ekamantaṃ  nisinno  kho  so
bhikkhu   bhagavantaṃ   etadavoca   sādhu   me   bhante   bhagavā  saṅkhittena
dhammaṃ   desetu   .pe.  ātāpī  pahitatto  vihareyyanti  .  maññamāno
kho   bhikkhu   bandho   mārassa   amaññamāno   mutto   pāpimatoti  .
Aññātaṃ bhagavā aññātaṃ sugatāti.
     {140.1}  Yathākathaṃ  pana  tvaṃ  bhikkhu  mayā   saṅkhittena  bhāsitassa
vitthārena   atthaṃ   ājānāsīti   .   rūpaṃ   kho   bhante   maññamāno
bandho    mārassa   amaññamāno   mutto   pāpimato   .   vedanaṃ  .
Saññaṃ    .    saṅkhāre   .   viññāṇaṃ   maññamāno   bandho   mārassa
amaññamāno   mutto   pāpimato   .   imassa   khvāhaṃ  bhante  bhagavatā
saṅkhittena   bhāsitassa   evaṃ   vitthārena  atthaṃ  ājānāmīti  .  sādhu
@Footnote: 1 Yu. padakkhiṇaṃ katvāti natthi .    2 Yu. vihāsi.
Sādhu   bhikkhu   sādhu   kho   tvaṃ   bhikkhu   mayā   saṅkhittena  bhāsitassa
vitthārena   atthaṃ   ājānāsi   .  rūpaṃ  kho  bhikkhu  maññamāno  bandho
mārassa   amaññamāno   mutto   pāpimato   .   vedanaṃ   .  saññaṃ .
Saṅkhāre    .   viññāṇaṃ   maññamāno   bandho   mārassa   amaññamāno
mutto   pāpimato   .   imassa  kho  bhikkhu  mayā  saṅkhittena  bhāsitassa
evaṃ   vitthārena   attho   daṭṭhabboti   .pe.   aññataro   ca   pana
so bhikkhu arahataṃ ahosīti.
     [141]  Sāvatthī  .  tatra  kho  .  ekamantaṃ nisinno kho so bhikkhu
bhagavantaṃ   etadavoca   sādhu   me   bhante   bhagavā  saṅkhittena  .pe.
Pahitatto   vihareyyanti   .   abhinandamāno  kho  bhikkhu  bandho  mārassa
anabhinandamāno    mutto   pāpimatoti   .   aññātaṃ   bhagavā   aññātaṃ
sugatāti   .   yathākathaṃ   pana   tvaṃ   bhikkhu  mayā  saṅkhittena  bhāsitassa
vitthārena  atthaṃ  ājānāsīti  .  rūpaṃ  kho  [1]-  bhante abhinandamāno
bandho   mārassa   anabhinandamāno   mutto   pāpimato   .   vedanaṃ .
Saññaṃ   .   saṅkhāre   .   viññāṇaṃ   abhinandamāno   bandho   mārassa
anabhinandamāno   mutto   pāpimato   .  imassa  khvāhaṃ  bhante  bhagavatā
saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti.
     {141.1}  Sādhu  sādhu  bhikkhu  sādhu  kho tvaṃ bhikkhu mayā saṅkhittena
bhāsitassa  vitthārena  atthaṃ  ājānāsi  .  rūpaṃ  kho  bhikkhu abhinandamāno
bandho  mārassa  anabhinandamāno  mutto  pāpimato  .  vedanaṃ . Saññaṃ.
@Footnote: 1 Yu. etthantare panasaddo dissati.
Saṅkhāre   .   viññāṇaṃ   abhinandamāno  bandho  mārassa  anabhinandamāno
mutto   pāpimato   .   imassa  kho  bhikkhu  mayā  saṅkhittena  bhāsitassa
evaṃ   vitthārena   attho   daṭṭhabboti   .pe.   aññataro   ca   pana
so bhikkhu arahataṃ ahosīti.



             The Pali Tipitaka in Roman Character Volume 17 page 92-94. https://84000.org/tipitaka/read/roman_item.php?book=17&item=140&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=140&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=140&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=140&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=140              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]