ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [137]   Yepi   te   bhikkhave   ahesuṃ  ukkalā  1-  vassabhaññā
ahetukavādā  2-   akiriyavādā  natthikavādā  tepime  tayo  niruttipathe
adhivacanapathe     paññattipathe     na    garahitabbaṃ    na    paṭikkositabbaṃ
amaññiṃsu. Taṃ kissa hetu. Nindābyārosaupārambhabhayāti.
             Majjhimapaṇṇāsakassa upāyavaggo paṭhamo.
                      Tassuddānaṃ 3-
   upāyo bījaṃ 4- upādānaṃ 5-       parivaṭṭaṃ 6- [7]- sattaṭṭhānañca
   buddho 8- pañcavaggi 9- mahalī     āditto 9- niruttipathena cāti.
                   --------------
@Footnote: 1 Po. ukkaṇṇavassasaññā .   2 Po. Ma. Yu. ahetuvādā .   3 Yu. tatruddānaṃ.
@4 Po. vattaṃ .    5 Po. upādānaṃ ca. Ma. Yu. udānaṃ .   6 Yu. upādānaṃ.
@7 Yu. etthantare parivaṭṭanti dissati .   8 Ma. Yu. sambuddho .  9 Ma. Yu. pañca
@mahāli ādittā (vaggo).
         Khandhasaṃyuttassa majjhimapaṇṇāsake arahantavaggo dutiyo
     [138]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassārāme   .   atha  kho  aññataro  bhikkhu  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .  ekamantaṃ  nisinno  kho  so  1-  bhikkhu  bhagavantaṃ  etadavoca
sādhu   me   bhante   bhagavā  saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato
dhammaṃ    sutvā    eko   vūpakaṭṭho   appamatto   ātāpī   pahitatto
vihareyyanti  .  upādiyamāno  kho  bhikkhu  bandho  mārassa anupādiyamāno
mutto pāpimatoti. Aññātaṃ bhagavā aññātaṃ sugatāti.
     {138.1}   Yathākathaṃ  pana  tvaṃ  bhikkhu  mayā  saṅkhittena  bhāsitassa
vitthārena   atthaṃ  ājānāsīti  2-  .  rūpaṃ  kho  bhante  upādiyamāno
bandho    mārassa    anupādiyamāno    mutto   pāpimato   .   vedanaṃ
upādiyamāno   bandho   mārassa   anupādiyamāno   mutto  pāpimato .
Saññaṃ   .   saṅkhāre   .   viññāṇaṃ   upādiyamāno   bandho   mārassa
anupādiyamāno   mutto   pāpimato   .  imassa  khvāhaṃ  bhante  bhagavatā
saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti.
     {138.2}  Sādhu  sādhu  bhikkhu  sādhu  kho tvaṃ bhikkhu mayā saṅkhittena
bhāsitassa  vitthārena  atthaṃ  ājānāsi  .  rūpaṃ  kho  bhikkhu upādiyamāno
bandho   mārassa   anupādiyamāno   mutto   pāpimato   .   vedanaṃ .
Saññaṃ     .     saṅkhāre    .    viññāṇaṃ    upādiyamāno    bandho
@Footnote: 1 Po. soti pāṭho natthi .  2 Po. jānāsi.
Mārassa   anupādiyamāno   mutto   pāpimato   .   imassa   kho  bhikkhu
mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.



             The Pali Tipitaka in Roman Character Volume 17 page 90-92. https://84000.org/tipitaka/read/roman_item.php?book=17&item=137&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=137&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=137&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=137&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=137              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]