ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page56.

Kaḷārakhattiyavaggo catuttho [98] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati ... Tatra kho bhagavā āyasmantaṃ sārīputtaṃ āmantesi vuttamidaṃ sārīputta pārāyane ajitapañhe ye ca saṅkhātadhammāse ye ca sekkhā puthū idha tesamme nipako iriyaṃ puṭṭho ca 1- brūhi mārisāti imassa nu kho sārīputta saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabboti. [99] Evaṃ vutte āyasmā sārīputto tuṇhī ahosi . Dutiyampi kho bhagavā āyasmantaṃ sārīputtaṃ āmantesi .pe. Dutiyampi kho āyasmā sārīputto tuṇhī ahosi . tatiyampi kho bhagavā āyasmantaṃ sārīputtaṃ āmantesi vuttamidaṃ sārīputta pārāyane ajitapañhe ye ca saṅkhātadhammāse ye ca sekkhā puthū idha tesamme nipako iriyaṃ puṭṭho ca brūhi mārisāti imassa nu kho sārīputta saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabboti . evaṃ vutte 2- tatiyampi kho āyasmā sārīputto tuṇhī ahosi. [100] Bhūtamidanti sārīputta passasīti . bhūtamidanti bhante @Footnote: 1 Ma. casaddo natthi. Yu. me. evamuparipi . 2 Ma. Yu. idaṃ pāṭhadvayaṃ natthi.

--------------------------------------------------------------------------------------------- page57.

Yathābhūtaṃ sammappaññāya passati bhūtamidanti yathābhūtaṃ sammappaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti tadāhārā sambhavanti yathābhūtaṃ sammappaññāya passati tadāhārā sambhavanti yathābhūtaṃ sammappaññāya disvā āhārasambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya passati tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya disvā nirodhadhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti . evaṃ kho bhante sekkho hoti. [101] Kathañca bhante saṅkhātadhammo hoti . bhūtamidanti bhante yathābhūtaṃ sammappaññāya passati bhūtamidanti yathābhūtaṃ sammappaññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti tadāhārā sambhavanti yathābhūtaṃ sammappaññāya passati tadāhārā sambhavanti yathābhūtaṃ sammappaññāya disvā āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya passati tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya disvā nirodhadhammassa nibbidā virāgā nirodhā anupādā vimutto hoti . evaṃ kho bhante saṅkhātadhammo hoti . Iti kho bhante yaṃ taṃ vuttaṃ pārāyane ajitapañhe

--------------------------------------------------------------------------------------------- page58.

Ye ca saṅkhātadhammāse ye ca sekkhā puthū idha tesamme nipako iriyaṃ puṭṭho ca brūhi mārisāti imassa khohaṃ bhante saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. [102] Sādhu sādhu sārīputta bhūtamidanti sārīputta yathābhūtaṃ sammappaññāya passati bhūtamidanti yathābhūtaṃ sammappaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti tadāhārā sambhavanti yathābhūtaṃ sammappaññāya passati tadāhārā sambhavanti yathābhūtaṃ sammappaññāya disvā āhārasambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya passati tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya disvā nirodhadhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti . evaṃ kho sārīputta sekkho hoti. [103] Kathañca sārīputta saṅkhātadhammo hoti . bhūtamidanti sārīputta yathābhūtaṃ sammappaññāya passati bhūtamidanti yathābhūtaṃ sammappaññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti tadāhārā sambhavanti yathābhūtaṃ sammappaññāya passati tadāhārā sambhavanti yathābhūtaṃ sammappaññāya disvā āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti

--------------------------------------------------------------------------------------------- page59.

Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya passati tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti yathābhūtaṃ sammappaññāya disvā nirodhadhammassa nibbidā virāgā nirodhā anupādā vimutto hoti . evaṃ kho sārīputta saṅkhātadhammo hoti. Iti kho sārīputta yaṃ taṃ vuttaṃ pārāyane ajitapañhe ye ca saṅkhātadhammāse ye ca sekkhā puthū idha tesamme nipako iriyaṃ puṭṭho ca brūhi mārisāti imassa kho sārīputta saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 56-59. https://84000.org/tipitaka/read/roman_item.php?book=16&item=98&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=98&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=98&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=98&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=98              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]