ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [94]  Sāvatthiyaṃ  viharati  ... Tatra kho .pe. Ye hi keci bhikkhave
samaṇā   vā   brāhmaṇā  vā  jarāmaraṇaṃ  na  parijānanti  jarāmaraṇasamudayaṃ
na   parijānanti   jarāmaraṇanirodhaṃ   na   parijānanti   jarāmaraṇanirodhagāminiṃ
paṭipadaṃ  na  parijānanti. Jātiṃ na parijānanti .pe. Bhavaṃ ... Upādānaṃ ...
Taṇhaṃ  ...  vedanaṃ  ...  phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ
...    saṅkhāre    na    parijānanti   saṅkhārasamudayaṃ   na   parijānanti
saṅkhāranirodhaṃ    na    parijānanti    saṅkhāranirodhagāminiṃ    paṭipadaṃ    na
parijānanti  .  na  mete  bhikkhave  samaṇā  vā  brāhmaṇā  vā samaṇesu
vā    samaṇasammatā    brāhmaṇesu    vā    brāhmaṇasammatā   na   ca
panete   āyasmanto   sāmaññatthaṃ   vā   brāhmaññatthaṃ   vā  diṭṭheva
Dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
     [95]  Ye  ca kho keci bhikkhave samaṇā vā brāhmaṇā vā jarāmaraṇaṃ
parijānanti    jarāmaraṇasamudayaṃ    parijānanti   jarāmaraṇanirodhaṃ   parijānanti
jarāmaraṇanirodhagāminiṃ    paṭipadaṃ    parijānanti    .    jātiṃ   parijānanti
.pe. Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ... Phassaṃ ... Saḷāyatanaṃ ...
Nāmarūpaṃ  ...  viññāṇaṃ  ... Saṅkhāre parijānanti saṅkhārasamudayaṃ parijānanti
saṅkhāranirodhaṃ   parijānanti   saṅkhāranirodhagāminiṃ   paṭipadaṃ   parijānanti .
Te   khome   bhikkhave   samaṇā   vā   brāhmaṇā  vā  samaṇesu  ceva
samaṇasammatā   brāhmaṇesu   ca   brāhmaṇasammatā  te  ca  panāyasmanto
sāmaññatthañca    brāhmaññatthañca    diṭṭheva    dhamme    sayaṃ   abhiññā
sacchikatvā upasampajja viharantīti. Navamaṃ.
     [96]  Sāvatthiyaṃ  viharati  ... Tatra kho .pe. Ye hi keci bhikkhave
samaṇā   vā   brāhmaṇā   vā   jarāmaraṇaṃ  nappajānanti  jarāmaraṇasamudayaṃ
nappajānanti     jarāmaraṇanirodhaṃ     nappajānanti     jarāmaraṇanirodhagāminiṃ
paṭipadaṃ    nappajānanti    te   vata   jarāmaraṇaṃ   samatikkamma   ṭhassantīti
netaṃ  ṭhānaṃ  vijjati  .  jātiṃ  nappajānanti  .pe.  bhavaṃ  ...  upādānaṃ
... Taṇhaṃ ... Vedanaṃ ... Phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ
...   saṅkhāre   nappajānanti  saṅkhārasamudayaṃ  nappajānanti  saṅkhāranirodhaṃ
nappajānanti        saṅkhāranirodhagāminiṃ       paṭipadaṃ       nappajānanti
te vata saṅkhāre samatikkamma ṭhassantīti netaṃ ṭhānaṃ vijjati.



             The Pali Tipitaka in Roman Character Volume 16 page 53-54. https://84000.org/tipitaka/read/roman_item.php?book=16&item=94&items=3&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=16&item=94&items=3              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=94&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=94&items=3&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=94              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]