ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [90]  Yato  kho  bhikkhave  ariyasāvako evaṃ paccayaṃ pajānāti evaṃ
paccayasamudayaṃ     pajānāti    evaṃ    paccayanirodhaṃ    pajānāti    evaṃ
paccayanirodhagāminiṃ    paṭipadaṃ    pajānāti    .   ayaṃ   vuccati   bhikkhave
ariyasāvako    diṭṭhisampanno    itipi   dassanasampanno   itipi   āgato
imaṃ   saddhammaṃ   itipi   passati   imaṃ  saddhammaṃ  itipi  sekkhena  ñāṇena
samannāgato   itipi   sekkhāya   vijjāya   samannāgato  itipi  dhammasotaṃ
samāpanno     itipi    ariyo    nibbedhikapañño    itipi    amatadvāraṃ
āhacca tiṭṭhati itipīti. Sattamaṃ.
     [91]   Sāvatthiyaṃ  viharati  ...  tatra  kho  .pe.  idha  bhikkhave
bhikkhu   jarāmaraṇaṃ   pajānāti   jarāmaraṇasamudayaṃ   pajānāti  jarāmaraṇanirodhaṃ
pajānāti   jarāmaraṇanirodhagāminiṃ   paṭipadaṃ   pajānāti  .  jātiṃ  pajānāti
.pe.  bhavaṃ  pajānāti  ...  upādānaṃ pajānāti ... Taṇhaṃ pajānāti ...
Vedanaṃ  pajānāti ... Phassaṃ pajānāti ... Saḷāyatanaṃ pajānāti ... Nāmarūpaṃ
pajānāti  ...  viññāṇaṃ  pajānāti  ... Saṅkhāre pajānāti saṅkhārasamudayaṃ
Pajānāti     saṅkhāranirodhaṃ    pajānāti    saṅkhāranirodhagāminiṃ    paṭipadaṃ
pajānāti.
     [92]  Katamañca  bhikkhave  jarāmaraṇaṃ  .  yā  tesaṃ  tesaṃ  sattānaṃ
tamhi   tamhi  sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  pālittacatā
āyuno  saṃhāni  indriyānaṃ  paripāko  ayaṃ  vuccati  jarā  .  yā  tesaṃ
tesaṃ   sattānaṃ   tamhā   tamhā   sattanikāyā   cuti   cavanatā  bhedo
antaradhānaṃ    maccu   maraṇaṃ   kālakiriyā   khandhānaṃ   bhedo   kaḷevarassa
nikkhepo   jīvitindriyassa   upacchedo   idaṃ   vuccati   maraṇaṃ   .   iti
ayañca   jarā   idañca   maraṇaṃ   idaṃ   vuccati   bhikkhave   jarāmaraṇaṃ .
Jātisamudayā   jarāmaraṇasamudayo   jātinirodhā   jarāmaraṇanirodho   ayameva
ariyo   aṭṭhaṅgiko   maggo   jarāmaraṇanirodhagāminī   paṭipadā   seyyathīdaṃ
sammādiṭṭhi .pe. Sammāsamādhi.
     {92.1}  Katamañca  bhikkhave jāti .pe. Katamo ca bhikkhave bhavo ...
Katamañca  bhikkhave upādānaṃ ... Katamā ca bhikkhave taṇhā ... Vedanā ...
Phasso  ...  saḷāyatanaṃ  ... Nāmarūpaṃ ... Viññāṇaṃ ... Katame ca bhikkhave
saṅkhārā  tayome bhikkhave saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro
ime   vuccanti   bhikkhave   saṅkhārā  .  avijjāsamudayā  saṅkhārasamudayo
avijjānirodhā   saṅkhāranirodho   ayameva   ariyo   aṭṭhaṅgiko   maggo
saṅkhāranirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi.



             The Pali Tipitaka in Roman Character Volume 16 page 51-52. https://84000.org/tipitaka/read/roman_item.php?book=16&item=90&items=3&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=16&item=90&items=3              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=90&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=90&items=3&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=90              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]