ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [89]  Katamañca  bhikkhave  jarāmaraṇaṃ  .  yā  tesaṃ  tesaṃ  sattānaṃ
tamhi   tamhi   sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  valittacatā
āyuno  saṃhāni  indriyānaṃ  paripāko  ayaṃ  vuccati  jarā  .  yā  tesaṃ
tesaṃ   sattānaṃ   tamhā   tamhā   sattanikāyā   cuti   cavanatā  bhedo
antaradhānaṃ    maccu   maraṇaṃ   kālakiriyā   khandhānaṃ   bhedo   kaḷevarassa
nikkhepo   jīvitindriyassa   upacchedo   1-  idaṃ  vuccati  maraṇaṃ  .  iti
ayañca  jarā  idañca  maraṇaṃ  idaṃ  vuccati  bhikkhave jarāmaraṇaṃ. Jātisamudayā
jarāmaraṇasamudayo    jātinirodhā    jarāmaraṇanirodho    ayameva    ariyo
aṭṭhaṅgiko     maggo     jarāmaraṇanirodhagāminī     paṭipadā    seyyathīdaṃ
sammādiṭṭhi       sammāsaṅkappo       sammāvācā      sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
     {89.1}   Katamā  ca  bhikkhave  jāti  .pe.  katamo  ca  bhikkhave
bhavo   ...   katamañca   bhikkhave   upādānaṃ  ...  katamā  ca  bhikkhave
taṇhā    ...   katamā   ca   bhikkhave   vedanā   ...   katamo   ca
@Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi. evamuparipi.

--------------------------------------------------------------------------------------------- page51.

Bhikkhave phasso ... katamañca bhikkhave saḷāyatanaṃ ... Katamañca bhikkhave nāmarūpaṃ ... katamañca bhikkhave viññāṇaṃ ... Katame ca bhikkhave saṅkhārā tayome bhikkhave saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro ime vuccanti bhikkhave saṅkhārā . avijjāsamudayā saṅkhārasamudayo avijjānirodhā saṅkhāranirodho ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi.


             The Pali Tipitaka in Roman Character Volume 16 page 50-51. https://84000.org/tipitaka/read/roman_item.php?book=16&item=89&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=89&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=89&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=89&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=89              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]