ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [721]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
               sabbābhibhuṃ sabbaviduṃ sumedhaṃ
               sabbesu dhammesu anūpalittaṃ
               sabbaṃ jahaṃ taṇhakkhaye vimuttaṃ
               tamahaṃ naraṃ ekavihārīti brūmīti. Dasamaṃ.
     [722]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane    anāthapiṇḍikassa    ārāme    .    atha   kho   āyasmā
mahākappino yena bhagavā tenupasaṅkami upasaṅkamitvā.
     [723]   Addasā   kho   bhagavā  āyasmantaṃ  mahākappinaṃ  dūratova
āgacchantaṃ   disvāna   bhikkhū   āmantesi   passatha  no  tumhe  bhikkhave
etaṃ  bhikkhuṃ  āgacchantaṃ  odātaṃ  tanukaṃ  tuṅganāsikanti  .  evaṃ bhante.
Eso  kho  bhikkhave  bhikkhu  mahiddhiko  mahānubhāvo  na  ca  sā samāpatti
sulabharūpā    yā    tena   bhikkhunā   asamāpannapubbā   yassa   catthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
Brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja viharatīti.
     [724]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
       khattiyo seṭṭho janetasmiṃ    ye gottapaṭisārino
       vijjācaraṇasampanno          so seṭṭho devamānuse
       divā tapati ādicco            rattimābhāti candimā
       sannaddho khattiyo tapati      jhāyī tapati brāhmaṇo
       atha sabbamahorattaṃ 1-          buddho tapati tejasāti. Ekādasamaṃ.
     [725]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  atha  kho  dve  bhikkhū  sahāyakā
āyasmato  mahākappinassa  saddhivihārino  2-  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā 3-.
     [726]   Addasā   kho  bhagavā  te  bhikkhū  dūratova  āgacchante
disvāna   bhikkhū   āmantesi  passatha  no  tumhe  bhikkhave  ete  dve
bhikkhū   sahāyake   āgacchante   mahākappinassa  saddhivihārinoti  .  evaṃ
bhante   .   ete   kho   bhikkhave   bhikkhū  mahiddhikā  mahānubhāvā  na
ca   sā   samāpatti   sulabharūpā   yā   tehi   bhikkhūhi  asamāpannapubbā
yassa   catthāya   kulaputtā   sammadeva   agārasmā  anagāriyaṃ  pabbajanti
tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā
@Footnote: 1 Ma. Yu. sabbamahorattiṃ .  2 Yu. saddhivihārikā .  3 Ma. Yu. ayaṃ pāṭho natthi.
Sacchikatvā upasampajja viharantīti.



             The Pali Tipitaka in Roman Character Volume 16 page 330-332. https://84000.org/tipitaka/read/roman_item.php?book=16&item=721&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=721&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=721&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=721&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=721              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]