ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
                       Opammasaṃyuttaṃ
     [662]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho bhagavā ... Seyyathāpi
bhikkhave   kūṭāgārassa   yākāci   gopānasiyo   sabbā   tā  kūṭaṅgamā
kūṭasamosaraṇā    kūṭasamugghātā    sabbā    tā    samugghātaṃ    gacchanti
evameva  kho  bhikkhave  yekeci  akusalā  dhammā sabbe te avijjāmūlakā
avijjāsamosaraṇā     avijjāsamugghātā     sabbe     te    samugghātaṃ
gacchanti    .    tasmātiha    bhikkhave    evaṃ   sikkhitabbaṃ   appamattā
viharissāmāti evañhi vo bhikkhave sikkhitabbanti. Paṭhamaṃ.
     [663]  Sāvatthiyaṃ  viharati  ...  atha  kho  bhagavā parittaṃ nakhasikhāyaṃ
paṃsuṃ    āropetvā    bhikkhū   āmantesi   taṃ   kiṃ   maññatha   bhikkhave
katamaṃ   nu   kho   bahutaraṃ   yo   cāyaṃ   mayā  paritto  nakhasikhāyaṃ  paṃsu
āropito   yā   cāyaṃ  mahāpaṭhavīti  .  etadeva  bhante  bahutaraṃ  yadidaṃ
mahāpaṭhavī   appamattakoyaṃ   bhagavatā   paritto  nakhasikhāyaṃ  paṃsu  āropito
saṅkhampi   na   upeti   upanidhampi   na   upeti   kalabhāgampi  na  upeti
mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropitoti.



             The Pali Tipitaka in Roman Character Volume 16 page 307. https://84000.org/tipitaka/read/roman_item.php?book=16&item=662&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=662&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=662&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=662&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=662              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]