ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page286.

[598] Idhāhaṃ bhikkhave ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi na vāyamāyasmā pitupi hetu [vitthāretabbaṃ] bhātupi hetu ... bhaginiyāpi hetu ... puttassapi hetu ... Dhītuyāpi hetu ... pajāpatiyāpi hetu sampajānamusā bhāseyyāti tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ . evaṃ dāruṇo kho bhikkhave lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya . Tasmātiha bhikkhave evaṃ sikkhitabbaṃ uppannaṃ lābhasakkārasilokaṃ pajahissāma na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatīti. Evañhi vo bhikkhave sikkhitabbanti. Terasamaṃ. Catutthavaggo catuttho. Tassa uddānaṃ bhindi mūlaṃ dvidhammo ca pakkantaṃ rathamātari 1- pitā ca bhātā bhaginī putto 2- dhītā pajāpatīti. Lābhasakkārasaṃyuttaṃ pañcamaṃ samattaṃ. -------- @Footnote: 1 Yu. chindi mūlaṃ dhammo sukko pakkantarathamātari . 2 Yu. puttā.

--------------------------------------------------------------------------------------------- page287.

Rāhulasaṃyuttaṃ ---- paṭhamavaggo paṭhamo [599] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti. [600] Taṃ kiṃ maññasi rāhula cakkhuṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . No hetaṃ bhante. [evaṃ peyyālo] sotaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante ... ghānaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante ... jivhā niccā vā aniccā vāti. Aniccā bhante ... kāyo nicco vā anicco vāti . anicco

--------------------------------------------------------------------------------------------- page288.

Bhante ... mano nicco vā anicco vāti . anicco bhante . Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante.


             The Pali Tipitaka in Roman Character Volume 16 page 286-288. https://84000.org/tipitaka/read/roman_item.php?book=16&item=598&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=598&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=598&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=598&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=598              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]