ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [59]   Bhagavā  etadavoca  yāya  ca  bhikkhave  avijjāya  nivutassa
bālassa   yāya   ca   taṇhāya   saṃyuttassa  ayaṃ  kāyo  samudāgato  sā
ceva   avijjā   bālassa   appahīnā   sā   ca  taṇhā  aparikkhīṇā  taṃ
kissa   hetu   na   hi   bhikkhave   bālo   acari   brahmacariyaṃ   sammā
dukkhakkhayāya   tasmā   bālo   kāyassa   bhedā   kāyūpago  hoti  so
kāyūpago   samāno   na   parimuccati   jātiyā  jarāya  maraṇena  sokehi
paridevehi   dukkhehi  domanassehi  upāyāsehi  na  parimuccati  dukkhasmāti
vadāmi.
     {59.1}  Yāya  ca  bhikkhave  avijjāya  nivutassa  paṇḍitassa yāya ca
taṇhāya   saṃyuttassa   ayaṃ   kāyo   samudāgato   sā   ceva   avijjā
paṇḍitassa   pahīnā   sā   ca   taṇhā  parikkhīṇā  taṃ  kissa  hetu  acari
bhikkhave   paṇḍito   brahmacariyaṃ   sammā   dukkhakkhayāya   tasmā  paṇḍito
kāyassa    bhedā   na   kāyūpago   hoti   so   akāyūpago   samāno
parimuccati   jātiyā   jarāya   maraṇena   sokehi   paridevehi   dukkhehi
domanassehi    upāyāsehi   parimuccati   dukkhasmāti   vadāmi   .   ayaṃ
@Footnote: 1 Yu. adhippāyo. evamuparipi.
Kho   bhikkhave   viseso   ayaṃ   adhippāyaso   idannānākaraṇaṃ  paṇḍitassa
bālena yadidaṃ brahmacariyavāsoti. Navamaṃ.
     [60]   Sāvatthiyaṃ   viharati  ...  paṭiccasamuppādañca  vo  bhikkhave
desessāmi    paṭiccasamuppanne    ca    dhamme    taṃ   suṇātha   sādhukaṃ
manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū  bhagavato
paccassosuṃ.
     [61]   Bhagavā   etadavoca  katamo  ca  bhikkhave  paṭiccasamuppādo
jātipaccayā   bhikkhave   jarāmaraṇaṃ  uppādā  vā  tathāgatānaṃ  anuppādā
vā    tathāgatānaṃ    ṭhitāva   sā   dhātu   dhammaṭṭhitatā   dhammaniyāmatā
idappaccayatā   taṃ   tathāgato   abhisambujjhati   abhisameti   abhisambujjhitvā
abhisametvā  ācikkhati  deseti  paññapeti  1-  paṭṭhapeti  vivarati  vibhajati
uttānīkaroti   passathāti   cāha   .   jātipaccayā   bhikkhave  jarāmaraṇaṃ
.pe.  bhavapaccayā  bhikkhave  jāti ... Upādānapaccayā bhikkhave bhavo ...
Taṇhāpaccayā  bhikkhave  upādānaṃ  ... Vedanāpaccayā bhikkhave taṇhā ...
Phassapaccayā  bhikkhave  vedanā  ...  saḷāyatanapaccayā bhikkhave phasso ...
Nāmarūpapaccayā    bhikkhave   saḷāyatanaṃ   ...   viññāṇapaccayā   bhikkhave
nāmarūpaṃ  ...  saṅkhārapaccayā bhikkhave viññāṇaṃ ... Avijjāpaccayā bhikkhave
saṅkhārā   uppādā   vā   tathāgatānaṃ   anuppādā   vā   tathāgatānaṃ
ṭhitāva    sā   dhātu   dhammaṭṭhitatā   dhammaniyāmatā   idappaccayatā   taṃ
tathāgato     abhisambujjhati    abhisameti    abhisambujjhitvā    abhisametvā
@Footnote: 1 Ma. Yu. paññāpeti. evamuparipi.
Ācikkhati   deseti   paññapeti   paṭṭhapeti  vivarati  vibhajati  uttānīkaroti
passathāti   cāha   .   avijjāpaccayā  bhikkhave  saṅkhārā  .  iti  kho
bhikkhave    yā   tatra   tathatā   avitathatā   anaññathatā   idappaccayatā
ayaṃ vuccati bhikkhave paṭiccasamuppādo.
     [62]   Katame   ca   bhikkhave  paṭiccasamuppannā  dhammā  jarāmaraṇaṃ
bhikkhave   aniccaṃ   saṅkhataṃ   paṭiccasamuppannaṃ  khayadhammaṃ  vayadhammaṃ  virāgadhammaṃ
nirodhadhammaṃ   .   jāti   bhikkhave   aniccā   saṅkhatā   paṭiccasamuppannā
khayadhammā     vayadhammā     virāgadhammā     nirodhadhammā    .    bhavo
bhikkhave    anicco    saṅkhato   paṭiccasamuppanno   khayadhammo   vayadhammo
virāgadhammo    nirodhadhammo   .   upādānaṃ   bhikkhave   .pe.   taṇhā
bhikkhave  ...  vedanā  bhikkhave  ...  phasso  bhikkhave  ...  saḷāyatanaṃ
bhikkhave  ...  nāmarūpaṃ  bhikkhave  ...  viññāṇaṃ  bhikkhave ...  saṅkhārā
bhikkhave  ...  avijjā  bhikkhave aniccā saṅkhatā paṭiccasamuppannā khayadhammā
vayadhammā    virāgadhammā   nirodhadhammā   .   ime   vuccanti   bhikkhave
paṭiccasamuppannā dhammā.



             The Pali Tipitaka in Roman Character Volume 16 page 29-31. https://84000.org/tipitaka/read/roman_item.php?book=16&item=59&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=59&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=59&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=59&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=59              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]