ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [571]  Sāvatthiyaṃ  viharati  ... Dāruṇo bhikkhave lābhasakkārasiloko
.pe. Adhigamāya.
     [572]  Saddhā  bhikkhave  upāsikā  ekaṃ  dhītaraṃ  piyaṃ  manāpaṃ evaṃ
sammā   āyācamānā   āyāceyya   tādisā   ayye  bhavāhi  yādisā
khujjuttarā   ca   upāsikā   veḷukaṇḍakiyā   ca  nandamātāti  .  esā
bhikkhave    tulā   etaṃ   pamāṇaṃ   mama   sāvikānaṃ   upāsikānaṃ   yadidaṃ
khujjuttarā   ca   upāsikā   veḷukaṇḍakiyā   ca   nandamātā   .  sace
kho   tvaṃ   ayye   agārasmā   anagāriyaṃ   pabbajasi   tādisā  ayye
bhavāhi   yādisā   khemā   ca   bhikkhunī   uppalavaṇṇā  cāti  .  esā
bhikkhave    tulā    etaṃ    pamāṇaṃ   mama   sāvikānaṃ   bhikkhunīnaṃ   yadidaṃ
@Footnote: 1 Ma. Yu. anupāpuṇātūti.
@* mīkār—kṛ´์ khagœ tavaṃ peḌna tvaṃ
Khemā   ca  bhikkhunī  uppalavaṇṇā  ca  .  mā  ca  kho  tvaṃ  *-  ayye
sekkhaṃ     appattamānasaṃ     lābhasakkārasiloko     anupāpuṇātīti   .
Tañce    bhikkhave   bhikkhuniṃ   sekkhaṃ   appattamānasaṃ   lābhasakkārasiloko
anupāpuṇāti   so   tassā   hoti   antarāyāya   .   evaṃ   dāruṇo
kho    bhikkhave   lābhasakkārasiloko   .pe.   evañhi   vo   bhikkhave
sikkhitabbanti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 277-278. https://84000.org/tipitaka/read/roman_item.php?book=16&item=571&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=571&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=571&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=571&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=571              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]