ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [52]   Alattha  kho  acelo  kassapo  bhagavato  santike  pabbajjaṃ
alattha    upasampadaṃ    .    acirūpasampanno   ca   panāyasmā   kassapo
eko   vūpakaṭṭho   appamatto  ātāpī  pahitatto  viharanto  nacirasseva
yassatthāya    kulaputtā    sammadeva   agārasmā   anagāriyaṃ   pabbajanti
tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā
sacchikatvā   upasampajja   vihāsi   khīṇā   jāti   vusitaṃ  brahmacariyaṃ  kataṃ
karaṇīyaṃ    nāparaṃ    itthattāyāti    abbhaññāsi    .    aññataro   ca
panāyasmā kassapo arahaṃ ahosīti. Sattamaṃ.
     [53]  Sāvatthiyaṃ  viharati  ...  atha kho timbarukkho 1- paribbājako
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [54]   Ekamantaṃ  nisinno  kho  timbarukkho  paribbājako  bhagavantaṃ
etadavoca   kiṃ   nu   kho   bho   gotama   sayaṃkataṃ  sukhadukkhanti  .  mā
hevaṃ   timbarukkhāti   bhagavā   avoca   .  kiṃ  pana  bho  gotama  parakataṃ
sukhadukkhanti   .  mā  hevaṃ  timbarukkhāti  bhagavā  avoca  .  kiṃ  nu  kho
bho    gotama    sayaṃkatañca    parakatañca   sukhadukkhanti   .   mā   hevaṃ
timbarukkhāti  bhagavā  avoca  .  kiṃ  pana  bho  gotama  asayaṃkāraṃ aparakāraṃ
adhicca   samuppannaṃ   sukhadukkhanti   .   mā   hevaṃ   timbarukkhāti  bhagavā
@Footnote: 1 Ma. Yu. timbaruko. evamuparipi.
Avoca   .   kiṃ   nu   kho  bho  gotama  natthi  sukhadukkhanti  .  na  kho
timbarukkha    natthi   sukhadukkhaṃ   atthi   kho   timbarukkha   sukhadukkhanti  .
Tenahi   bhavaṃ  gotamo  sukhadukkhaṃ  na  jānāti  na  passatīti  .  na  khvāhaṃ
timbarukkha   sukhadukkhaṃ  na  jānāmi  na  passāmi  jānāmi  khvāhaṃ  timbarukkha
sukhadukkhaṃ passāmi khvāhaṃ timbarukkha sukhadukkhanti.
     {54.1}  Kiṃ  nu  kho  bho  gotama  sayaṃkataṃ  sukhadukkhanti  iti puṭṭho
samāno   mā   hevaṃ  timbarukkhāti  vadesi  kiṃ  pana  bho  gotama  parakataṃ
sukhadukkhanti  iti  puṭṭho  samāno  mā  hevaṃ  timbarukkhāti  vadesi  kiṃ  nu
kho   bho  gotama  sayaṃkatañca  parakatañca  sukhadukkhanti  iti  puṭṭho  samāno
mā   hevaṃ   timbarukkhāti   vadesi   kiṃ   pana   bho   gotama  asayaṃkāraṃ
aparakāraṃ   adhicca   samuppannaṃ   sukhadukkhanti   iti   puṭṭho  samāno  mā
hevaṃ   timbarukkhāti   vadesi  kiṃ  nu  kho  bho  gotama  natthi  sukhadukkhanti
iti   puṭṭho   samāno   na   kho  timbarukkha  natthi  sukhadukkhaṃ  atthi  kho
timbarukkha    sukhadukkhanti    vadesi    tenahi    bhavaṃ   gotamo   sukhadukkhaṃ
na   jānāti   na   passatīti  iti  puṭṭho  samāno  na  khvāhaṃ  timbarukkha
sukhadukkhaṃ   na   jānāmi  na  passāmi  jānāmi  khvāhaṃ  timbarukkha  sukhadukkhaṃ
passāmi   khvāhaṃ   timbarukkha  sukhadukkhanti  vadesi  ācikkhatu  ca  me  bhavaṃ
gotamo sukhadukkhaṃ desetu ca me bhavaṃ gotamo sukhadukkhanti.
     [55]  Sā  vedanā  so  vedayatīti  kho  timbarukkha  ādito sato
sayaṃkataṃ  sukhadukkhanti  evañcāhaṃ  1-  na  vadāmi  .  aññā vedanā añño
@Footnote: 1 Ma. Yu. evampāhaṃ. evamuparipi.
Vedayatīti   kho   timbarukkha   vedanābhitunnassa   sato  parakataṃ  sukhadukkhanti
evañcāhaṃ  na  vadāmi  .  ete  te  timbarukkha  ubho  ante anupagamma
majjhena  tathāgato  dhammaṃ  deseti  avijjāpaccayā saṅkhārā saṅkhārapaccayā
viññāṇaṃ      .pe.      evametassa      kevalassa     dukkhakkhandhassa
samudayo   hoti  .  avijjāya  tveva  asesavirāganirodhā  saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho    .pe.    evametassa    kevalassa
dukkhakkhandhassa nirodho hotīti.



             The Pali Tipitaka in Roman Character Volume 16 page 26-28. https://84000.org/tipitaka/read/roman_item.php?book=16&item=52&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=52&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=52&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=52&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=52              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]