ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [492]  Sādhu  sādhu  kassapa  yassakassaci [1]- saddhā natthi kusalesu
dhammesu  hiri  natthi  ...  ottappaṃ  natthi  ...  viriyaṃ natthi ... Paññā
natthi   kusalesu   dhammesu  tassa  yā  ratti  vā  divaso  vā  āgacchati
hāniyeva   pāṭikaṅkhā   kusalesu   dhammesu   no   vuḍḍhi  .  seyyathāpi
kassapa   kāḷapakkhe   candassa   yā   ratti  vā  divaso  vā  āgacchati
hāyateva   ca   vaṇṇena   hāyati   maṇḍalena   hāyati   ābhāya  hāyati
ārohapariṇāhena   evameva   kho   kassapa   yassakassaci   saddhā  natthi
kusalesu  dhammesu  hiri  natthi  ...  ottappaṃ  natthi ... Viriyaṃ natthi ...
Paññā   natthi   kusalesu   dhammesu   tassa  yā  ratti  vā  divaso  vā
āgacchati   hāniyeva   pāṭikaṅkhā   kusalesu   dhammesu   no   vuḍḍhi .
@Footnote: 1 Ma. Yu. kassapa.
Assaddho    purisapuggaloti    kassapa    parihānametaṃ    ahiriko   .pe.
Anottāpī   .pe.   kusīto   .pe.  duppañño  .pe.  kodhano  .pe.
Upanāhī    purisapuggaloti    kassapa    parihānametaṃ    na   santi   bhikkhū
ovādakāti kassapa parihānametaṃ.
     [493]   Yassakassaci   kassapa   saddhā   atthi   kusalesu  dhammesu
hiri  atthi  ...  ottappaṃ  atthi  ...  viriyaṃ  atthi  ...  paññā atthi
kusalesu   dhammesu   tassa   yā   ratti   vā   divaso   vā  āgacchati
vuḍḍhiyeva   pāṭikaṅkhā   kusalesu   dhammesu  no  parihāni  .  seyyathāpi
kassapa   juṇhapakkhe   candassa   yā   ratti  vā  divaso  vā  āgacchati
vaḍḍhateva   ca   vaṇṇena   vaḍḍhati   maṇḍalena   vaḍḍhati   ābhāya  vaḍḍhati
ārohapariṇāhena   evameva   kho   kassapa   yassakassaci   saddhā  atthi
kusalesu  dhammesu  hiri  atthi  ...  ottappaṃ  atthi ... Viriyaṃ atthi ...
Paññā   atthi   kusalesu   dhammesu   tassa  yā  ratti  vā  divaso  vā
āgacchati   vuḍḍhiyeva   pāṭikaṅkhā   kusalesu   dhammesu  no  parihāni .
Saddho     purisapuggaloti    kassapa    aparihānametaṃ    hirimā    .pe.
Ottāpī  .pe.  āraddhaviriyo  .pe.  paññavā  .pe. Akkodhano .pe.
Anupanāhī     purisapuggaloti    kassapa    aparihānametaṃ    santi    bhikkhū
ovādakāti kassapa aparihānametanti. Sattamaṃ.
     [494]  Rājagahe  viharati  veḷuvane  kalandakanivāpe  .  atha  kho
āyasmā    mahākassapo    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
Bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ  nisinnaṃ  kho
āyasmantaṃ    mahākassapaṃ   bhagavā   etadavoca   ovada   kassapa   bhikkhū
karohi   kassapa   bhikkhūnaṃ  dhammiṃ  kathaṃ  ahaṃ  vā  kassapa  bhikkhū  ovadeyyaṃ
tvaṃ  vā  ahaṃ  vā  bhikkhūnaṃ  dhammiṃ  kathaṃ  kareyyaṃ  tvaṃ  vāti  .  dubbacā
kho    bhante    bhagavā    etarahi   bhikkhū   dovacassakaraṇehi   dhammehi
samannāgatā akkhamā appadakkhiṇaggāhino anusāsaninti 1-.



             The Pali Tipitaka in Roman Character Volume 16 page 244-246. https://84000.org/tipitaka/read/roman_item.php?book=16&item=492&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=492&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=492&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=492&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=492              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]