ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [482]   Sādhu   sādhu   kassapa   bahujanahitāya   kira  tvaṃ  kassapa
@Footnote: 1 Ma. Yu. āpajjeyyuṃ.
Paṭipanno    bahujanasukhāya    lokānukampāya    atthāya   hitāya   sukhāya
devamanussānaṃ    tasmātiha    tvaṃ   kassapa   sāṇāni   ceva   paṃsukūlāni
dhārehi   nibbasanāni   piṇḍāya   carāhi   araññeva   1-  viharāhīti .
Pañcamaṃ.
     [483]   Rājagahe   viharati  veḷuvane  ...  atha  kho  āyasmā
mahākassapo    yena    bhagavā    tenusaṅkami    upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ
mahākassapaṃ    bhagavā    etadavoca    ovada    kassapa   bhikkhū   karohi
kassapa   bhikkhūnaṃ   dhammiṃ   kathaṃ   ahaṃ  vā  kassapa  bhikkhū  ovadeyyaṃ  tvaṃ
vā ahaṃ vā bhikkhūnaṃ dhammiṃ kathaṃ kareyyaṃ tvaṃ vāti.
     [484]  Dubbacā kho bhante bhagavā 2- etarahi bhikkhū dovacassakaraṇehi
karaṇehi     dhammehi     samannāgatā     akkhamā    appadakkhiṇaggāhino
anusāsaniṃ   .   idhāhaṃ  bhante  addasaṃ  bhaṇḍañca  nāma  bhikkhuṃ  ānandassa
saddhivihāriṃ   ābhijjikañca   3-   nāma   bhikkhuṃ   anuruddhassa   saddhivihāriṃ
aññamaññaṃ   sutena   accāvadante   ehi   bhikkhu  ko  bahutaraṃ  bhāsissati
ko sundarataraṃ bhāsissati ko cirataraṃ bhāsissatīti.
     [485]   Atha   kho   bhagavā   aññataraṃ   bhikkhuṃ  āmantesi  ehi
tvaṃ   bhikkhu   mama   vacanena   bhaṇḍañca   bhikkhuṃ   ānandassa   saddhivihāriṃ
ābhijjikañca    bhikkhuṃ    anuruddhassa    saddhivihāriṃ    āmantehi   satthā
āyasmante   āmantetīti   .  evaṃ  bhanteti  kho  so  bhikkhu  bhagavato
paṭissuṇitvā    yena    te   bhikkhū   tenupasaṅkami   upasaṅkamitvā   te
@Footnote: 1 Ma. Yu. araññe ca .  2 Ma. Yu. bhagavāti pāṭho natthi .  3 Ma. abhijikañca.
Bhikkhū   etadavoca   satthā   āyasmante  āmantetīti  .  evamāvusoti
kho    te    bhikkhū    tassa    bhikkhuno   paṭissuṇitvā   yena   bhagavā
tenupasaṅkamiṃsu        upasaṅkamitvā        bhagavantaṃ       abhivādetvā
ekamantaṃ nisīdiṃsu.



             The Pali Tipitaka in Roman Character Volume 16 page 239-241. https://84000.org/tipitaka/read/roman_item.php?book=16&item=482&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=482&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=482&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=482&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=482              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]