ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [476]  Yo  ca  kho  bhikkhave  bhikkhu  evaṃcitto kulāni upasaṅkamati
taṃ   kutettha  labbhā  parakulesu  dentuyeva  me  mā  nādaṃsu  bahukaññeva
me   dentu   mā   thokaṃ  paṇītaññeva  me  dentu  mā  lūkhaṃ  sīghaññeva
me  dentu  mā  dandhaṃ  sakkaccaññeva  me  dentu  mā  asakkaccanti .
Tassa   ce   bhikkhave   bhikkhuno   evaṃcittassa   kulāni  upasaṅkamato  na
denti    tena    bhikkhu   na   sandīyati   so   na   tatonidānaṃ   dukkhaṃ

--------------------------------------------------------------------------------------------- page237.

Domanassaṃ paṭisaṃvedayati . thokaṃ denti no bahukaṃ tena bhikkhu na sandīyati so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati . Lūkhaṃ denti no paṇītaṃ ... dandhaṃ denti no sīghaṃ tena bhikkhu na sandīyati so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati . Asakkaccaṃ denti no sakkaccaṃ tena bhikkhu na sandīyati so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati . evarūpo kho bhikkhave bhikkhu arahati kulūpako hotuṃ. [477] Kassapo bhikkhave evaṃcitto kulāni upasaṅkamati taṃ kutettha labbhā parakulesu dentuyeva me mā nādaṃsu bahukaññeva me dentu mā thokaṃ .pe. na denti tena kassapo na sandīyati so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati . thokaṃ denti no bahukaṃ tena kassapo na sandīyati so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati . lūkhaṃ denti no paṇītaṃ tena kassapo na sandīyati so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati . dandhaṃ denti no sīghaṃ tena kassapo na sandīyati so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati . asakkaccaṃ denti no sakkaccaṃ tena kassapo na sandīyati so na tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayati . kassapena vā hi vo bhikkhave ovadissāmi yo vā panassa kassapādiso ovaditehi ca pana vo tathattāya paṭipajjitabbanti. Catutthaṃ.

--------------------------------------------------------------------------------------------- page238.

[478] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane .pe. atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [479] Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākassapaṃ bhagavā etadavoca *- jiṇṇosidāni tvaṃ 1- kassapa garukāni ca te imāni sāṇāni paṃsukūlāni nibbasanāni tasmātiha tvaṃ kassapa gahapatāni ceva cīvarāni dhārehi nimantanāni ca bhuñjāhi mama [2]- santike viharāhīti. Ahaṃ kho bhante dīgharattaṃ āraññiko 3- ceva āraññikattassa ca vaṇṇavādī piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī paṃsukūliko ceva paṃsukūlikattassa ca vaṇṇavādī tecīvariko ceva tecīvarikattassa ca vaṇṇavādī appiccho ceva appicchatāya ca vaṇṇavādī santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī pavivitto ceva pavivekassa ca vaṇṇavādī asaṃsaṭṭho ceva asaṃsaggassa ca vaṇṇavādī āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādīti. [480] Kimpana tvaṃ kassapa atthavasaṃ sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī. [evaṃ peyyālo] piṇḍapātiko ceva ... paṃsukūliko ceva ... tecīvariko ceva ... Appiccho ceva ... santuṭṭho ceva ... Pavivittoceva ... Asaṃsaṭṭho ceva ... Āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādīti. @Footnote: 1 Ma. jiṇṇosi tvaṃ . 2 Ma. Yu. ca . 3 Yu. āraññako. evamuparipi. @* mīkār—kṛ´์ khagœ edatavoca peḌna etadavoca

--------------------------------------------------------------------------------------------- page239.

[481] Dve khvāhaṃ bhante atthavase sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī .pe. Piṇḍapātiko ceva ... paṃsukūliko ceva ... tecīvariko ceva ... Appiccho ceva ... santuṭṭho ceva ... Pavivitto ceva ... Asaṃsaṭṭho ceva ... āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī attano ca diṭṭhadhammasukhavihāraṃ sampassamāno pacchimañca janataṃ anukampamāno appevanāma pacchimā janatā diṭṭhānugatiṃ āpajjeyya 1- ye kira te ahesuṃ buddhānubuddhasāvakā te dīgharattaṃ āraññikā ceva ahesuṃ āraññikattassa ca vaṇṇavādino .pe. piṇḍapātikā ceva ahesuṃ ... Paṃsukūlikā ceva ahesuṃ ... tecīvarikā ceva ahesuṃ ... appicchā ceva ahesuṃ ... santuṭṭhā ceva ahesuṃ ... Pavivittā ceva ahesuṃ ... Asaṃsaṭṭhā ceva ahesuṃ ... āraddhaviriyā ceva ahesuṃ viriyārambhassa ca vaṇṇavādinoti te tathattāya paṭipajjissanti tesantaṃ bhavissati dīgharattaṃ hitāya sukhāyāti ime kho ahaṃ bhante dve atthavase sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī piṇḍapātiko ceva ... paṃsukūliko ceva ... tecīvariko ceva ... appiccho ceva ... Santuṭṭho ceva ... Pavivitto ceva ... Asaṃsaṭṭho ceva ... Āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādīti.


             The Pali Tipitaka in Roman Character Volume 16 page 236-239. https://84000.org/tipitaka/read/roman_item.php?book=16&item=476&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=476&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=476&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=476&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=476              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]