ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [470]  Sāvatthiyaṃ  viharati  ...  tatra  kho  bhagavā ... Candūpamā
bhikkhave    kulāni    upasaṅkamatha    apakasseva   kāyaṃ   apakassa   cittaṃ
niccanavakā  kulesu  appagabbhā  .  seyyathāpi  bhikkhave  puriso  jarudapānaṃ
vā   olokeyya   pabbatavisamaṃ   vā   nadīviduggaṃ  vā  apakasseva  kāyaṃ
apakassa   cittaṃ   evameva   kho  bhikkhave  candūpamā  kulāni  upasaṅkamatha
apakasseva   kāyaṃ   apakassa   cittaṃ   niccanavakā  kulesu  appagabbhā .
Kassapo   bhikkhave   candūpamo   kulāni   upasaṅkamati   apakasseva   kāyaṃ
apakassa cittaṃ niccanavako kulesu appagabbho.
     [471]   Taṃ   kiṃ  maññatha  bhikkhave  kathaṃrūpo  bhikkhu  arahati  kulāni
upasaṅkamitunti    .   bhagavaṃmūlakā   no   bhante   dhammā   bhagavaṃnettikā
bhagavaṃpaṭisaraṇā    sādhu   vata   bhante   bhagavantaṃyeva   paṭibhātu   etassa
bhāsitassa   attho   bhagavato   sutvā   bhikkhū   dhāressantīti   .   atha
Kho   bhagavā   ākāse   pāṇiṃ   cālesi   seyyathāpi   bhikkhave   ayaṃ
ākāse   pāṇi   na   sajjati   na   gayhati  na  bajjhati  evameva  kho
bhikkhave   yassakassaci   bhikkhuno   kulāni   upasaṅkamato  kulesu  cittaṃ  na
sajjati    na    gayhati   na   bajjhati   labhantu   lābhakāmā   puññakāmā
karontu   pana   1-   puññānīti   yathāsakena   lābhena  attamano  hoti
sumano   evaṃ   paresaṃ   lābhena  attamano  hoti  sumano  .  evarūpo
kho bhikkhave bhikkhu arahati kulāni upasaṅkamituṃ.
     {471.1}    Kassapassa   bhikkhave   kulāni   upasaṅkamato   kulesu
cittaṃ    na    sajjati   na   gayhati   na   bajjhati   labhantu   lābhakāmā
puññakāmā    karontu    pana    1-   puññānīti   yathāsakena   lābhena
attamano hoti sumano evaṃ paresaṃ lābhena attamano hoti sumano.
     [472]   Taṃ   kiṃ  maññatha  bhikkhave  kathaṃrūpassa  bhikkhuno  aparisuddhā
dhammadesanā    hoti    kathaṃrūpassa    bhikkhuno    parisuddhā   dhammadesanā
hotīti    .    bhagavaṃmūlakā    no    bhante    dhammā    bhagavaṃnettikā
bhagavaṃpaṭisaraṇā    sādhu   vata   bhante   bhagavantaṃyeva   paṭibhātu   etassa
bhāsitassa   attho   bhagavato   sutvā   bhikkhū   dhāressantīti  .  tenahi
bhikkhave   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti
kho   te   bhikkhū   bhagavato  paccassosuṃ  .  bhagavā  etadavoca  yo  hi
koci   bhikkhave   bhikkhu   evaṃcitto   paresaṃ  dhammaṃ  deseti  aho  vata
me  dhammaṃ  suṇeyyuṃ  sutvā  ca  pana  dhammaṃ  pasīdeyyuṃ  pasannāva  2- me
@Footnote: 1 Ma. Yu. panasaddo natthi .  2 Ma. Yu. pasannā ca.
Pasannākāraṃ    kareyyunti    .   evarūpassa   kho   bhikkhave   bhikkhuno
aparisuddhā dhammadesanā hoti.
     {472.1}  Yo  ca  kho  bhikkhave  bhikkhu  evaṃcitto  paresaṃ  dhammaṃ
deseti    svākkhāto    bhagavatā    dhammo    sandiṭṭhiko    akāliko
ehipassiko     opanayiko    1-    paccattaṃ    veditabbo    viññūhīti
aho   vata   me   dhammaṃ   suṇeyyuṃ  sutvā  ca  pana  dhammaṃ  ājāneyyuṃ
ājānitvā   ca   pana   tathattāya   paṭipajjeyyunti   iti   dhammasudhammataṃ
paṭicca   paresaṃ   dhammaṃ  deseti  kāruññaṃ  paṭicca  paresaṃ  dhammaṃ  deseti
anudayaṃ   paṭicca  paresaṃ  dhammaṃ  deseti  anukampaṃ  upādāya  paresaṃ  dhammaṃ
deseti   .   evarūpassa  kho  bhikkhave  bhikkhuno  parisuddhā  dhammadesanā
hoti.
     [473]   Kassapo   bhikkhave   evaṃcitto   paresaṃ  dhammaṃ  deseti
svākkhāto    bhagavatā    dhammo   sandiṭṭhiko   akāliko   ehipassiko
opanayiko   1-   paccattaṃ   veditabbo  viññūhīti  aho  vata  me  dhammaṃ
suṇeyyuṃ   sutvā   ca   pana   dhammaṃ   ājāneyyuṃ  ājānitvā  ca  pana
tathattāya   paṭipajjeyyunti   iti   dhammasudhammataṃ   paṭicca   paresaṃ   dhammaṃ
deseti   kāruññaṃ  paṭicca  paresaṃ  dhammaṃ  deseti  anudayaṃ  paṭicca  paresaṃ
dhammaṃ   deseti  anukampaṃ  upādāya  paresaṃ  dhammaṃ  deseti  .  kassapena
vā   hi   vo   bhikkhave   ovadissāmi   yo  vā  panassa  kassapādiso
ovaditehi ca pana vo tathattāya paṭipajjitabbanti. Tatiyaṃ.
     [474]  Sāvatthiyaṃ  viharati  ...  taṃ  kiṃ  maññatha  bhikkhave  kathaṃrūpo
@Footnote: 1 Ma. opaneyyiko.
Bhikkhu   arahati   kulūpako   hotuṃ   kathaṃrūpo   bhikkhu   na  arahati  kulūpako
hotunti. Bhagavaṃmūlakā no bhante dhammā .pe.
     [475]   Bhagavā   etadavoca   yo   hi   koci   bhikkhave  bhikkhu
evaṃcitto   kulāni  upasaṅkamati  dentuyeva  me  mā  nādaṃsu  bahukaññeva
me   dentu   mā   thokaṃ  paṇītaññeva  me  dentu  mā  lūkhaṃ  sīghaññeva
me  dentu  mā  dandhaṃ  sakkaccaññeva  me  dentu  mā  asakkaccanti .
Tassa    ce    bhikkhave   bhikkhuno   evaṃcittassa   kulāni   upasaṅkamato
na    denti    tena    bhikkhu    sandīyati    so    tatonidānaṃ   dukkhaṃ
domanassaṃ   paṭisaṃvedayati   .   thokaṃ   denti   no   bahukaṃ  .pe.  lūkhaṃ
denti   no   paṇītaṃ   dandhaṃ   denti   no   sīghaṃ  tena  bhikkhu  sandīyati
so    tatonidānaṃ    dukkhaṃ    domanassaṃ    paṭisaṃvedayati   .   asakkaccaṃ
denti   no   sakkaccaṃ   tena   bhikkhu   sandīyati  so  tatonidānaṃ  dukkhaṃ
domanassaṃ   paṭisaṃvedayati   .   evarūpo  kho  bhikkhave  bhikkhu  na  arahati
kulūpako hotuṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 233-236. https://84000.org/tipitaka/read/roman_item.php?book=16&item=470&items=6&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=16&item=470&items=6              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=470&items=6&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=470&items=6&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=470              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]