ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [462]  Sāvatthiyaṃ  viharati  ...  tatra  kho bhagavā ... Santuṭṭhāyaṃ
bhikkhave    kassapo    itarītarena   cīvarena   itarītaracīvarasantuṭṭhiyā   ca
vaṇṇavādī   na   ca  cīvarahetu  anesanaṃ  appaṭirūpaṃ  āpajjati  aladdhā  ca
cīvaraṃ   na  paritassati  laddhā  ca  cīvaraṃ  agadhito  amucchito  anajjhāpanno
ādīnavadassāvī    nissaraṇapañño    paribhuñjati   .   santuṭṭhāyaṃ   bhikkhave
kassapo      itarītarena      piṇḍapātena     itarītarapiṇḍapātasantuṭṭhiyā
ca   vaṇṇavādī   na   ca   piṇḍapātahetu   anesanaṃ   appaṭirūpaṃ  āpajjati
aladdhā    ca    piṇḍapātaṃ    na    paritassati   laddhā   ca   piṇḍapātaṃ
agadhito    amucchito    anajjhāpanno    ādīnavadassāvī    nissaraṇapañño
paribhuñjati.
     {462.1}   Santuṭṭhāyaṃ  bhikkhave  kassapo  itarītarena  senāsanena
itarītarasenāsanasantuṭṭhiyā    ca    vaṇṇavādī    na    ca   senāsanahetu
anesanaṃ   appaṭirūpaṃ   āpajjati   aladdhā   ca   senāsanaṃ  na  paritassati
laddhā   ca   senāsanaṃ  agadhito  amucchito  anajjhāpanno  ādīnavadassāvī
nissaraṇapañño   paribhuñjati   .   santuṭṭhāyaṃ  bhikkhave  kassapo  itarītarena
gilānapaccayabhesajjaparikkhārena itarītaragilānapaccayabhesajjaparikkhāra-
santuṭṭhiyā    ca   vaṇṇavādī   na   ca   gilānapaccayabhesajjaparikkhārahetu
anesanaṃ   appaṭirūpaṃ   āpajjati   aladdhā  ca  gilānapaccayabhesajjaparikkhāraṃ
na    paritassati    laddhā    ca    gilānapaccayabhesajjaparikkhāraṃ   agadhito

--------------------------------------------------------------------------------------------- page230.

Amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. [463] Tasmātiha bhikkhave evaṃ sikkhitabbaṃ santuṭṭhā bhavissāma itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādino na ca cīvarahetu anesanaṃ appaṭirūpaṃ āpajjissāma aladdhā ca cīvaraṃ na paritassissāma laddhā ca cīvaraṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāma. [evaṃ sabbaṃ kātabbaṃ] santuṭṭhā bhavissāma itarītarena piṇḍapātena .pe. santuṭṭhā bhavissāma itarītarena senāsanena .pe. santuṭṭhā bhavissāma itarītarena gilānapaccayabhesajjaparikkhārena itarītaragilānapaccayabhesajja- parikkhārasantuṭṭhiyā ca vaṇṇavādino na ca gilānapaccayabhesajjaparikkhārahetu anesanaṃ appaṭirūpaṃ āpajjissāma aladdhā ca gilānapaccayabhesajjaparikkhāraṃ na paritassissāma laddhā ca gilānapaccaya- bhesajjaparikkhāraṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāmāti evañhi vo bhikkhave sikkhitabbaṃ . Kassapena vā hi vo bhikkhave ovadissāmi yo vā panassa 1- kassapādiso 2- ovaditehi ca pana vo tathattāya paṭipajjitabbanti . Paṭhamaṃ. [464] Evamme sutaṃ ekaṃ samayaṃ āyasmā ca mahākassapo āyasmā ca sārīputto bārāṇasiyaṃ viharanti isipatane migadāye . @Footnote: 1 Yu. ayaṃ pāṭho natthi . 2 Ma. Yu. kassapasadiso. evamuparipi.

--------------------------------------------------------------------------------------------- page231.

Atha kho āyasmā sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami upasaṅkamitvā āyasmatā mahākassapena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [465] Ekamantaṃ nisinno kho āyasmā sārīputto āyasmantaṃ mahākassapaṃ etadavoca vuccati hidaṃ āvuso kassapa anātāpī anottāpī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigamāya ātāpī ca kho ottāpī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigamāya kittāvatā nu kho āvuso anātāpī hoti anottāpī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigamāya kittāvatā ca panāvuso ātāpī hoti ottāpī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigamāyāti. [466] Idhāvuso bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti na ātappaṃ karoti uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti na ātappaṃ karoti anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti na ātappaṃ karoti uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti

--------------------------------------------------------------------------------------------- page232.

Na ātappaṃ karoti. Evaṃ kho āvuso anātāpī hoti. [467] Kathañcāvuso anottāpī hoti . idhāvuso bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti na ottappati uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti na ottappati anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti na ottappati uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti na ottappati . evaṃ kho āvuso anottāpī hoti . evaṃ kho āvuso anātāpī anottāpī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigamāya.


             The Pali Tipitaka in Roman Character Volume 16 page 229-232. https://84000.org/tipitaka/read/roman_item.php?book=16&item=462&items=6&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=16&item=462&items=6&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=462&items=6&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=462&items=6&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=462              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]