ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [450]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave   saṃsāro   .pe.  na  so  bhikkhave  satto  sulabharūpo  yo  na
mātā   bhūtapubbo  iminā  dīghena  addhunā  taṃ  kissa  hetu  anamataggoyaṃ
bhikkhave saṃsāro .pe. Alaṃ vimuccitunti. Catutthaṃ.
                  [sabbesaṃ evaṃ peyyālo]
     [451]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave   saṃsāro   .pe.   na   so   bhikkhave  satto  sulabharūpo  yo
@Footnote: 1 Ma. Yu. kukkuṭa ... sūkara ... .  2 Po. Ma. Yu. abhinandunti.
Na pitā bhūtapubbo .pe. Pañcamaṃ.
     [452]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave   saṃsāro   .pe.   na   so   bhikkhave  satto  sulabharūpo  yo
na bhātā bhūtapubbo .pe. Chaṭṭhaṃ.
     [453]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave   saṃsāro   .pe.   na   so   bhikkhave  satto  sulabharūpo  yo
na bhaginī bhūtapubbo .pe. Sattamaṃ.
     [454]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave   saṃsāro   .pe.   na   so   bhikkhave  satto  sulabharūpo  yo
na putto bhūtapubbo .pe. Aṭṭhamaṃ.
     [455]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave    saṃsāro    pubbā   koṭi   na   paññāyati   avijjānīvaraṇānaṃ
sattānaṃ   taṇhāsaññojanānaṃ   sandhāvataṃ   saṃsarataṃ   .   na  so  bhikkhave
satto   sulabharūpo   yo   na   dhītā  bhūtapubbo  iminā  dīghena  addhunā
taṃ   kissa   hetu   anamataggoyaṃ   bhikkhave   saṃsāro   pubbā  koṭi  na
paññāyati    avijjānīvaraṇānaṃ    sattānaṃ    taṇhāsaññojanānaṃ   sandhāvataṃ
saṃsarataṃ    .    evaṃ    dīgharattaṃ    vo    bhikkhave   dukkhaṃ   paccanubhūtaṃ
tippaṃ   paccanubhūtaṃ   byasanaṃ   paccanubhūtaṃ   kaṭasī   vaḍḍhitā   .   yāvañcidaṃ
bhikkhave    alameva    sabbasaṅkhāresu   nibbindituṃ   alaṃ   virajjituṃ   alaṃ
vimuccitunti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 223-224. https://84000.org/tipitaka/read/roman_item.php?book=16&item=450&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=450&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=450&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=450&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=450              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]