ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [45]  Sāvatthiyaṃ  viharati  ...  atha kho aññataro bhikkhu yena bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   so  bhikkhu  bhagavantaṃ  etadavoca
@Footnote: 1 Yu. kaccāyana. evamuparipi .   2 Ma. Yu. casaddo natthi. 3 Ma. upayupā ....
Dhammakathiko   dhammakathikoti   bhante   vuccati   kittāvatā  nu  kho  bhante
dhammakathiko hotīti.
     [46]   Jarāmaraṇassa   ce   bhikkhu  nibbidāya  virāgāya  nirodhāya
dhammaṃ   deseti   dhammakathiko   bhikkhūti   alaṃ   vacanāya   .  jarāmaraṇassa
ce    bhikkhu    nibbidāya    virāgāya    nirodhāya    paṭipanno   hoti
dhammānudhammapaṭipanno   bhikkhūti   alaṃ  vacanāya  .  jarāmaraṇassa  ce  bhikkhu
nibbidā  virāgā  nirodhā  anupādā  vimutto hoti diṭṭhadhammanibbānappatto
bhikkhūti alaṃ vacanāya.
     {46.1}  Jātiyā ce bhikkhu .pe. Bhavassa ce bhikkhu ... Upādānassa
ce  bhikkhu ... Taṇhāya ce bhikkhu ... Vedanāya ce bhikkhu ... Phassassa ce
bhikkhu  ... Saḷāyatanassa ce bhikkhu ... Nāmarūpassa ce bhikkhu ... Viññāṇassa
ce  bhikkhu  ...  saṅkhārānañce  bhikkhu  ... Avijjāya ce bhikkhu nibbidāya
virāgāya  nirodhāya  dhammaṃ  deseti  dhammakathiko  bhikkhūti  alaṃ  vacanāya .
Avijjāya   ce   bhikkhu   nibbidāya  virāgāya  nirodhāya  paṭipanno  hoti
dhammānudhammapaṭipanno  bhikkhūti  alaṃ  vacanāya  .  avijjāya ce bhikkhu nibbidā
virāgā   nirodhā   anupādā   vimutto   hoti   diṭṭhadhammanibbānappatto
bhikkhūti alaṃ vacanāyāti. Chaṭṭhaṃ.
     [47]  Evamme  sutaṃ  ekaṃ  samayaṃ bhagavā rājagahe viharati veḷuvane
kalandakanivāpe    .    atha   kho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya  rājagahe  1-  piṇḍāya  pāvisi  .  addasā kho acelo
@Footnote: 1 Ma. Yu. rājagahaṃ.
Kassapo    bhagavantaṃ    dūratova    āgacchantaṃ   disvāna   yena   bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi.



             The Pali Tipitaka in Roman Character Volume 16 page 21-23. https://84000.org/tipitaka/read/roman_item.php?book=16&item=45&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=45&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=45&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=45&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=45              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]